NCERT Solutions for Class 9 Sanskrit Chapter 12 वाडमनः प्राणस्वरूपम् 

NCERT Solutions for Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम्

Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम् 

 Class 9 Sanskrit 

Chapter 12 

वाडमनः प्राणस्वरूपम् 

1. एकपदेन उत्तरं लिखत -

(क) अन्नस्य कीदृशः भागः मनः ?

(ख) मथ्यमानस्य दध्नः अणिष्ठः भागः किं भवति ?

(ग) मनः कीदृशं भवति ?

(घ) तेजोमयी का भवति ?

(ङ) पाठेSस्मिन आरुणिः कम उपदिशति ?

(च) "वत्स! चिरञ्जीव" - इति कः वदति ?

(छ) अयं पाठः कस्मात उपनिषदः संगृहीतः ?

उत्तर :-

(क) अनिष्ठः। 

(ख) सर्पिः। 

(ग) अन्नमयं। 

(घ) वाक् 

(ङ) श्वेतकेतुः। 

(च) आरुणिः। 

(छ) छन्दोग्योपनिषदः। 


2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत - 

(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति ?

(ख) आरुणिः प्राणस्वरूपं कथं निरुपयति ?

(ग) मानवानां चेतांसि कीदृशानि भवन्ति ?

(घ) सर्पिः किं भवति ?

(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति?

उत्तर :-

(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति। 

(ख) आरुणिः प्राणस्वरूपं इत्थम् निरुपयति यत पीतानाम् अपाम् योSणिष्ठः सः प्राणः भवति।  

(ग) यादृशम् अन्नादिकं गृहणन्ति मानवाः तादृशानि एव मानवानाम् चेतांसि भवन्ति। 

(घ) मथ्यमानस्य दध्नः योSणिमा , स ऊर्ध्वः समुदीषति। तत्सर्पिः भवति। 

(ङ) आरुणेः मतानुसारम् मनः अन्नमयम् भवति  

3. (अ) 'अ' स्तम्भस्य पदानि 'ब' स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत -

 अ 

ब  

 मनः 

अन्नमयम्  

प्राणः 

तेजोमयी  

वाक् 

आपोमयः   

उत्तर -

अ 

ब  

 मनः 

अन्नमयम्  

प्राणः 

आपोमयः   

वाक् 

तेजोमयी 

'आ' अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

(क) गरिष्ठः -------------

(ख) अधः --------------

(ग) एकवारम् -----------

(घ) अनवधीतम् ---------

(ङ) किञ्चित् ------------

उत्तर :-

(क) गरिष्ठः = अणिष्ठः 

(ख) अधः = ऊर्ध्वम्। 

(ग) एकवारम् = भूयोSपि। 

(घ) अनवधीतम् = अवधीतम्  

(ङ) किञ्चित् = सर्वम् 

4. उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु 'तुमुन्' प्रत्ययं योजयित्वा पदनिर्माणं कुरुत-

यथा - प्रच्छ् + तुमुन् = प्रष्टुम् 

(क)  श्रु + तुमुन्  = ------------

(ख) वन्द् + तुमुन् = -----------

(ग) पठ् + तुमुन् = -----------

(घ) कृ + तुमुन् = -----------

(ङ) वि + ज्ञा + तुमुन् = -----------

(च) वि + आ + ख्या + तुमुन् =--------------

उत्तर :-

(क)  श्रु + तुमुन्  = श्रोतुम् 

(ख) वन्द् + तुमुन् = वन्दितुम्  

(ग) पठ् + तुमुन् = पठितुम्। 

(घ) कृ + तुमुन् = कर्तुम्। 

(ङ) वि + ज्ञा + तुमुन् = विज्ञातुम्। 

(च) वि + आ + ख्या + तुमुन् = व्याख्यातुम्। 

5. निर्देशानुसारं रिक्तस्थानानि पूरयत -

(क) अहम् किञ्चित प्रष्टुम ----------(इच्छ् -लट्लकारे) 

(ख)  मनः अन्नमयं--------------। (भू- लट्लकारे)

(ग) सावधानं-----------। (श्रु- लोट्लकारे)

(घ) तेजस्वि नौ अधीतम---------।  (अस् - लोट्लकारे)

(ङ) श्वेतकेतुः आरुणेः शिष्यः-------। (अस् - लङ्लकारे)

उत्तर :-

(क) इच्छामि। 

(ख) भवति। 

(ग) श्रृणु। 

(घ) अस्तु। 

(ङ) आसीत्। 

(अ) उदाहरणमनुसृत्य वाक्यानि रचयत -

यथा - अहम् स्वदेशं सेवितुम् इच्छामि। 

(क)----------उपदिशामि। 

(ख) ---------प्रणमामि। 

(ग) ----------आज्ञापयामि। 

(घ) ----------पृच्छामि। 

(ङ) ----------अवगच्छामि। 

उत्तर :-

(क) अहम् छात्रं उपदिशामि। 

(ख) अहम् गुरुं  प्रणमामि। 

(ग) अहम् शिष्यम् गन्तुं आज्ञापयामि। 

(घ) अहम् गुरुं प्रश्नं पृच्छामि। 

(ङ) अहम् अधुना सत्यं अवगच्छामि। 

6. (अ) सन्धिं कुरुत -

(क) अशितस्य + अन्नस्य = -----------

(ख) इति + अपि + अवधार्यम् = ---------

(ग) का + इयं = ---------

(घ) नौ + अधीतम् = -----------

(ङ)  भवति + इति = ----------

उत्तर -

(क) अशितस्य + अन्नस्य = अशितस्यान्नस्य। 

(ख) इति + अपि + अवधार्यम् = इत्यप्यावधार्यम्।  

(ग) का + इयं = केयम्। 

(घ) नौ + अधीतम् = नावधीतम्।  

(ङ)  भवति + इति = भवत्यिति। 

(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत -

(i) मथ्यमानस्य दध्नः अणिमा ऊर्ध्वं समुदीषति। 

(ii)भवता घृतोत्पत्तिरहस्यं व्याख्यातम्। 

(iii)आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति। 

(vi) श्वेतकेतुः वाग्विषये पृच्छति।   

उत्तर -

(i) कीदृशस्य  दध्नः अणिमा ऊर्ध्वं समुदीषति ?

(ii) केन घृतोत्पत्तिरहस्यं व्याख्यातम् ?

(iii)आरुणिम् उपगम्य कः अभिवादयति ? 

(vi) श्वेतकेतुः किं पृच्छति ?  

7. पाठस्य सारांशं पञ्चवाक्यैः लिखत।

उत्तर-

अन्नमयं मनः भवति। आपोमयः प्राणः भवति एवं जलमेव जीवनं भवति। तेजोमयी वाक् भवति। अश्यमानस्य तेजसः यः अणिमा, स ऊर्ध्वः समुदीषति, सा खलु वाग्भवति।  यादृशमन्नादिकं मानवः गृणाति तादृशमेव तस्य चित्तादिकं भवति।   

Read Also 

Class 9 Sanskrit chapter 12 Translation वाडमनः प्राणस्वरूपम् 

NCERT Solutions for Class 9 Sanskrit All Chapters

NCERT Solutions for Class 9 Sanskrit chapter 1 भारतीवसन्तगीतिः 

NCERT Solutions for Class 9 Sanskrit chapter 2 स्वर्णकाकः  

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

NCERT Solutions for Class 9 Sanskrit chapter 4 कल्पतरुः 

NCERT Solutions for Class 9 Sanskrit chapter 5 सूक्तिमौक्तिकम् 

NCERT Solutions for Class 9 Sanskrit chapter 6 भ्रान्तो बालः 

NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit chapter 8 लौहतुला 

NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः 

NCERT Solutions for Class 9 Sanskrit chapter 10 जटायोः शौर्यम् 

NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम् 

NCERT Solutions for Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम्  

keyword- 

NCERT Solutions for Class 9 Sanskrit chapter 12 भारतीवसन्तगीतिः , NCERT Solutions for Class 9 Sanskrit chapter 12, NCERT Solutions for Class 9 Sanskrit chapter 12, Class 9 Sanskrit chapter 12 NCERT Solutions, NCERT Solutions for All Class Sanskrit, NCERT Solutions for Class 9 Sanskrit chapter 12,NCERT Solutions for Class 9 Sanskrit chapter 12     

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post