NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम्

Class 9 Sanskrit chapter 7 Solutions/प्रत्यभिज्ञानम् 

प्रत्यभिज्ञानम् 

Class 9 Sanskrit 

Chapter 7

1. एकपदेन उत्तरं लिखत -

(क) कः उमावेषमिवाश्रितः भवति ?

(ख) कस्याः अभिभाषणकौतूहलं महत भवति ?

(ग) अस्माकं कुले किमनुचितम् ?

(घ) कः दर्पप्रशमनं कर्तुमिच्छति ?

(ङ) कः अशस्त्रः आसीत् ? 

(च) कया गोग्रहणम् अभवत् ?

(छ) कः ग्रहणं गतः आसीत् ? 

उत्तर :-

(क) अर्जुनः। 

(ख) बृहन्नलायाः। 

(ग) आत्मस्तवम्। 

(घ) राजा। 

(ङ) भीमसेनः। 

(च) दिष्ट्या। 

(छ) अभिमन्युः। 

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत - 

(क) भटः कस्य ग्रहणम् अकरोत् ?

(ख) अभिमन्युः कथं गृहीतः आसीत् ?

(ग) कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति? 

(घ) अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति ?

(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते ? 

उत्तर :-

(क) भटः अभिमन्योः ग्रहणम् अकरोत्। 

(ख) अभिमन्युः अशस्त्रेण भीमसेनेन बाहुभ्यां गृहीतः आसीत्।  

(ग) अभिमन्युः वल्लभ-बृहन्नलयोः प्रश्नस्य  उत्तरं न ददाति। 

(घ) युद्धे निश्शस्त्रं भीमसेनं दृष्ट्वा सः प्रहारं न अकरोत्। अतः भीमसेनेन गृहीतः सः आत्मानं वाञ्छितं अनुभवति। 

(ङ) कौरवैः गवाम् अपहरणस्य कारणात् संजाते युद्धे बंदीभूतः अभिमन्युः विराटनगरे स्वपितृन पश्यति। अतः सः गोग्रहणं सुखान्तं मन्यते।  

3. अधोलिखितवाक्येषु प्रकटितभावं चिनुत  -

(क) भोः को नु खल्वेषः ? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)

(ख) कथं कथं ! अभिमन्यूर्नामाहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)

(ग) कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)  

(घ) धनुस्तु दुर्बलैः एव गृह्यते मम भुजौ एव प्रहरणम्। (अन्धविश्वासः, शौर्यम्, उत्साहः)

(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यमेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)

(च) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)

उत्तर :-

(क) विस्मयः। 

(ख) स्वाभिमानः। 

(ग) क्रोधः। 

(घ) शौर्यम। 

(ङ) आत्मविश्वासः। 

(च) हर्षः। 

4. यथास्थानं रिक्तस्थानपूर्तिं कुरुत -

 क 

खलु +एषः  

 ख 

बल + ........... + 

बलाधिकेनापि  

 ग 

विभाति + उमावेषम् + इव + आश्रितः    

= बिभात्युमावेषम्  

 घ 

....... + एनम्  

= वाचालयत्वेनमि  

 ङ 

रुष्यति + एष  

=रुष्यत्येष  

 च 

त्वमेव + एनम्  

=  .......  

 छ 

यातु +  ........  

= यात्विति  

 ज 

........ + इति  

= धनञ्जयायेति  

उत्तर 

 क 

खलु +एषः  

=खल्वेषः  

 ख 

बल + अधिकेन अपि 

बलाधिकेनापि  

 ग 

विभाति + उमावेषम्

= बिभात्युमावेषम्  

 घ 

वाचालयतु + एनम्  

= वाचालयत्वेनमि  

 ङ 

रुष्यति + एष  

= रुष्यत्येष  

 च 

त्वमेव + एनम्  

त्वमेवैनम्   

 छ 

यातु + इति  

= यात्विति  

 ज 

धनजयाय + इति  

= धनञ्जयायेति  

5. अधोलिखितानि वचनानि कः कं प्रति कथयति -

 

 

कः  

कं प्रति  

 यथा 

आर्य, अभिभाषणकौतूहलं मे महत  

बृहन्नला 

भीमसेनम  

 क 

कथमिदानीं सावज्ञमिव मां हस्यते  

 

 

 ख 

अशस्त्रेणेत्यभिधीयताम्  

 

 

 ग 

पूज्यतमस्य क्रियतां पूजा  

 

 

 घ 

पुत्र! कोSयं मध्यमो नाम  

 

 

ङ 

शान्तं पापं ! धनुस्तु दुर्बलैः एव गृह्यते  

 

 

उत्तर 

 

 

कः  

कं प्रति  

 यथा 

आर्य, अभिभाषणकौतूहलं मे महत  

बृहन्नला 

भीमसेनम्  

 क 

कथमिदानीं सावज्ञमिव मां हस्यते  

अभिमन्युः 

भीमार्जुनौ  

 ख 

अशस्त्रेणेत्यभिधीयताम्  

अभिमन्युः 

भीमसेनम्  

 ग 

पूज्यतमस्य क्रियतां पूजा  

उत्तरः 

राजानम्  

 घ 

पुत्र! कोSयं मध्यमो नाम  

भगवान् 

अभिमन्यूम्  

ङ 

शान्तं पापं ! धनुस्तु दुर्बलैः एव गृह्यते  

भीमसेनः 

अभिमन्यूम्  

6. अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि -

(क) वाचालयतु एनम् आर्यः। 

(ख) किमर्थं तेन् पदातिना गृहीतः। 

(ग) कथं न माम् अभिवादयसि। 

(घ) मम तु भुजौ एव प्रहरणम्। 

(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि ?

उत्तर :-

(क) अभिमन्यवे। 

(ख) भीमसेनाय। 

(ग) राज्ञे। 

(घ) भीमसेनाय। 

(ङ) भटाय। 

7. श्लोकानाम् अपूर्णः अन्वय अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत -

(क) पार्थं पितरं मातुलं________च उद्दिश्य कृतास्त्रस्य तरुणस्य _______ युक्तः।   

(ख) कण्ठश्लिष्टेन् ______ जरासन्धं योक्त्रयित्वा तत् असद्यं ______ कृत्वा (भीमेन्) कृष्णः अतदर्हतां नीतः।   

(ग) रुष्यता _______ रमे। ते क्षेपेन् न रुष्यामि, किं ________अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।   

(घ) पादयोः निग्रहोचितः समुदाचारः_________।  बाहुभ्याम् आहृतम् (माम) _________ बाहुभ्याम् एव नेष्यति।   

 उत्तर :-

(क) पार्थं पितरं मातुलं जनार्दनं च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।   

(ख) कण्ठश्लिष्टेन् बाहुना जरासन्धं योक्त्रयित्वा तत् असद्यं कर्म कृत्वा (भीमेन्) कृष्णः अतदर्हतां नीतः।   

(ग) रुष्यता भवता  रमे। ते क्षेपेन् न रुष्यामि, किं उक्ता अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।   

(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम् ।  बाहुभ्याम् आहृतम् (माम) भीमः  बाहुभ्याम् एव नेष्यति।  

(अ) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत -

 

 पदानि 

उपसर्गः  

 यथा 

आसाद्य  

आ  

 क 

अवतारितः  

 ____

 ख 

विभाति  

 ____

ग 

अभिभाषय  

 ____

घ 

उद्भूताः  

 ____

ङ 

उत्सिक्तः  

 ____

च 

प्रहरन्ति  

 ____

छ 

उपसर्पतु  

 ____

ज 

परिरक्षिताः  

 ____

झ 

प्रणमति  

 ____

उत्तर :-

 

 पदानि 

उपसर्गः  

 यथा 

आसाद्य  

आ  

 क 

अवतारितः  

अव 

 ख 

विभाति  

वि 

ग 

अभिभाषय  

अभि 

घ 

उद्भूताः  

उद् 

ङ 

उत्सिक्तः  

उद् 

च 

प्रहरन्ति  

प्र 

छ 

उपसर्पतु  

उप 

ज 

परिरक्षिताः  

परि 

झ 

प्रणमति  

प्र 

Read Also 

Class 9 Sanskrit chapter 7 Translation/प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit All Chapters

NCERT Solutions for Class 9 Sanskrit chapter 1 भारतीवसन्तगीतिः 

NCERT Solutions for Class 9 Sanskrit chapter 2 स्वर्णकाकः  

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

NCERT Solutions for Class 9 Sanskrit chapter 4 कल्पतरुः 

NCERT Solutions for Class 9 Sanskrit chapter 5 सूक्तिमौक्तिकम् 

NCERT Solutions for Class 9 Sanskrit chapter 6 भ्रान्तो बालः 

NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit chapter 8 लौहतुला 

NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः 

NCERT Solutions for Class 9 Sanskrit chapter 10 जटायोः शौर्यम् 

NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम् 

NCERT Solutions for Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम्  

keyword- 

NCERT Solutions for Class 9 Sanskrit chapter 7 भारतीवसन्तगीतिः , NCERT Solutions for Class 9 Sanskrit chapter 7, NCERT Solutions for Class 9 Sanskrit chapter 7, Class 9 Sanskrit chapter 7 NCERT Solutions, NCERT Solutions for All Class Sanskrit, NCERT Solutions for Class 9 Sanskrit chapter 7,NCERT Solutions for Class 9 Sanskrit chapter 7     

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post