NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः 

NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः

Here are latest Shemushi Sanskrit NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः, NCERT Solutions/ question answer is provided here. Class 9 Sanskrit chapter 9 सिकतासेतुः

सिकतासेतुः

अभ्यास 

Class 9 Sanskrit 

Chapter 9 

1.  एकपदेन उत्तरं लिखत -

(क) कः बाल्ये विद्यां न अधितवान् ?

(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति ?

(ग) मकरालये कः शिलाभिः सेतुं बबन्ध ?

(घ) मार्गभ्रान्तः सन्ध्याम् कुत्र उपैति?

(ङ) पुरुषः सिकताभिः किं करोति ?

उत्तर :-

(क) तपोदत्तः। 

(ख) तपश्चर्यया।  

(ग) रामः। 

(घ) गृहम्। 

(ङ) सेतुनिर्माण-प्रयासं। 

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -

(क) अनधीतः तपोदत्तः कैः गर्हितोSभवत् ? 

(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोSभवत? 

(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत् ?  

(घ) तपोमात्रेण विद्याम् प्राप्तं तस्य प्रयासः कीदृशः कथितः? 

(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः ? 

उत्तर :-

(क) अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोSभवत्।   

(ख) तपदत्तः  तपश्चर्यया विद्यामवाप्तुं प्रवृतोSभवत्।  

(ग) तपोदत्तः पुरुषस्य सिक्ताभिः सेतुनिर्माण-प्रयासं कुर्वाणं  दृष्ट्वा अहसत्।    

(घ) तपोमात्रेण विद्यां प्राप्तं तस्य प्रयासः एव सिकताभिः सेतुनिर्माण-प्रयासः कथितः। 

(ङ) अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलम् गतः  

3. भिन्नवर्गीयं पदम् चिनुत -

यथा - अधोरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्। 

(क) निःश्वस्य, चिन्तय, विस्मृश्य, उपेत्य। 

(ख) विश्वसिमि, पश्यामि, करिष्यामि,अभिलषामि।  

(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः। 

उत्तर -

(क) चिन्तय। 

(ख) करिष्यामि। 

(ग) दुर्बुद्धिः। 

4. (क) रेखाङ्कितानि सर्वनाम् पदानि कस्मै प्रयुक्तानि ?

(i) अलमलम् तव श्रमेण।  

(ii) न अहम् सोपानमार्गैरट्टमधिरोढुं विश्वसिमि।   

(iii) चिन्तितं भवता न वा। 

(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।  

(v) भवदिभः उन्मीलितं मे नयनयुगलम्। 

उत्तर 

(i) पुरुषाय। 

(ii) पुरुषाय। 

(iii) पुरुषाय। 

(iv) तपोदत्ताय।  

(v) तपोदत्ताय।  

(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति ?


 कथनानि 

कः  

कम  

(i)

 हा विधे! किमिदं मया कृतम्?

--------- 

-------- 

(ii)

भो महाशय! किमिदं विधीयते।

--------- 

-------- 

(iii)

भोस्तपस्विन! कथं माम् उपरुणत्सि।  

--------- 

-------- 

(iv)

सिकताः जलप्रवाहे स्थास्यन्ति किम् ?

--------- 

-------- 

(v) 

नाहं जाने कोSस्ति भवान?

-------- 

-------- 

उत्तर -


 कथनानि 

कः  

कम  

(i)

 हा विधे! किमिदं मया कृतम्?

तपोदत्तः 

स्वयम् एव 

(ii)

भो महाशय! किमिदं विधीयते।

तपोदत्तः 

पुरुषं 

(iii)

भोस्तपस्विन! कथं माम् उपरुणत्सि।  

पुरुषः 

तपोदत्तम् 

(iv)

सिकताः जलप्रवाहे स्थास्यन्ति किम् ?

तपोदत्तः 

पुरुषं  

(v) 

नाहं जाने कोSस्ति भवान्?

तपोदत्तः 

पुरुषं  


5. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोSस्ति।   

(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।   

(ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते। 

(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।    

(ङ)तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत। 

(च) गुरुगृहं तत्वैव विद्याभ्यासः करणीयः।   

उत्तर :-

(क) तपोदत्तः क्या विद्यामवाप्तुं प्रवृत्तोSस्ति ?   

(ख) कः कुटुम्बिभिः मित्रैः गर्हितः अभवत् ?

(ग) पुरुषः कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते ? 

(घ) तपोदत्तः कम् विनैव वैदुष्यमवाप्तुम् अभिलषति ?    

(ङ)तपोदत्तः किमर्थं गुरुकुलम् अगच्छत ? 

(च) कुत्र तत्वैव विद्याभ्यासः करणीयः ?   

6. उदाहरणमनुसृत्य अधोलिखितविग्रहपादानां समस्तपदानि लिखत -

 

 विग्रहपदानि 

समस्तपदानि  

यथा -

संकल्पस्य सातत्येन  

संकल्पसातत्येन  

 क 

अक्षराणाम्  ज्ञानं  

-------- 

 ख 

सिकतायाः सेतुः  

-------- 

 ग 

पितुः चरणैः  

-------- 

 घ 

गुरोः गृहम्  

-------- 

 ङ 

विद्यायाः अभ्यासः  

-------- 

उत्तर -

 

 विग्रहपदानि 

समस्तपदानि  

यथा -

संकल्पस्य सातत्येन  

संकल्पसातत्येन  

 क 

अक्षराणाम्  ज्ञानं  

अक्षरज्ञानं 

 ख 

सिकतायाः सेतुः  

सिकतासेतु 

 ग 

पितुः चरणैः  

पितृचरणैः 

 घ 

गुरोः गृहम्  

गुरुगृहम् 

 ङ 

विद्यायाः अभ्यासः  

विद्याभ्यासः 

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत -

 

 समस्तपदानि 

विग्रहः  

 यथा -

नयनयुगलम्  

नयनयोः युगलम्  

  

जलप्रवाहे  

----------- 

  

तपश्चर्यया  

----------- 

  

जलोच्छलनध्वनिः   

----------- 

  

सेतुनिर्माणप्रयासः  

----------- 


उत्तर -
(क) जलस्य प्रवाहे। 
(ख) तपसः चर्यया। 
(ग) जलस्य उच्छलनध्वनिः। 
(घ) सेतोः निर्माणप्रयासः।  

 

 7. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत -

(क) यथा- अलं चिन्तया। ('अलम्' योगे तृतीया)

(i) -------------     --------------- (भय)

(ii) -------------    ---------------( कोलाहल)

उत्तर -

(i) अलं भयेन।  (भय)

(ii) अलं कोलाहलेन। ( कोलाहल)


(ख) यथा - माम् अनु स गच्छति।  ('अनु' योगे द्वितीया)

(i) ------- -------- -------- -------- (गृह)  

(ii) ------- -------- -------- -------- (पर्वत)

उत्तर -

(i) गृहं अनु स गच्छति।  (गृह)  

(ii) पर्वतं अनु ग्रामः अस्ति। (पर्वत)


(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तमभिलषसि। ('विना' योगे द्वितीया)

(i) ------- -------- -------- -------- (परिश्रम)

(ii) ------ -------- -------- -------- (अभ्यास)

उत्तर-

(i) परिश्रमं विनैव वैदुष्यं प्राप्तभिलषसि।  (परिश्रम)

(ii) अभ्यासं विनैव वैदुष्यं प्राप्तभिलषसि।  (अभ्यास)


(घ) यथा - सन्ध्या यावत गृहमुपैति। ('यावत्' योगे द्वितीया )

(i) ------ -------- -------- -------- (मास)

(ii) ------- ------- -------- --------- (वर्ष)  

उत्तर -

(i) मासं यावत् वर्षा न भवति।  (मास)

(ii) वर्षं यावत् गृहमुपैति।  (वर्ष)  

Read Also 

Class 9 Sanskrit chapter 9  Translation

NCERT Solutions for Class 9 Sanskrit All Chapters

NCERT Solutions for Class 9 Sanskrit chapter 1 भारतीवसन्तगीतिः 

NCERT Solutions for Class 9 Sanskrit chapter 2 स्वर्णकाकः  

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

NCERT Solutions for Class 9 Sanskrit chapter 4 कल्पतरुः 

NCERT Solutions for Class 9 Sanskrit chapter 5 सूक्तिमौक्तिकम् 

NCERT Solutions for Class 9 Sanskrit chapter 6 भ्रान्तो बालः 

NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit chapter 8 लौहतुला 

NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः 

NCERT Solutions for Class 9 Sanskrit chapter 10 जटायोः शौर्यम् 

NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम् 

NCERT Solutions for Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम 

keyword- 

NCERT Solutions for Class 9 Sanskrit chapter 9 भारतीवसन्तगीतिः , NCERT Solutions for Class 9 Sanskrit chapter 9, NCERT Solutions for Class 9 Sanskrit chapter 9, Class 9 Sanskrit chapter 9 NCERT Solutions, NCERT Solutions for All Class Sanskrit, NCERT Solutions for Class 9 Sanskrit chapter 9,NCERT Solutions for Class 9 Sanskrit chapter 9     

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post