NCERT Solutions for Class 9 Sanskrit chapter 8 लौहतुला 

Class 9 Sanskrit chapter 8 Solution/ लौहतुला

Class 9 Sanskrit chapter 8 Solutions/लौहतुला 

अभ्यास 

लौहतुला

Class 9 Sanskrit

Chapter-8 

1. एकपदेन उत्तरं लिखत -

(क) वणिक्पुत्रस्य किं नाम आसीत् ?

(ख) तुला कैः भक्षिता आसीत् ?

(ग) तुला कीदृशी आसीत् ?

(घ) पुत्रः केन हृतः इति जीर्णधनः वदति ? 

(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ ? 

उत्तर :-

(क) जीर्णधनः।    

(ख) मूषकैः  

(ग) लौहघटिता। 

(घ) श्येन। 

(ङ) राजकुलम्।   

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -  

(क) देशान्तरं गन्तुमिच्छन वणिक्पुत्रः किं व्यचिन्तयत् ?

(ख) स्वतुलाम् याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत् ?  

(ग) जीर्णधनः गिरिगुहाद्वारम् कया आच्छाद्य गृहमागतः ?

(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत् ? 

(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः ?

उत्तर :-

(क) वणिक्पुत्रः व्यचिन्तयत -"यत्र पूर्वं भोगाः भुक्ताः तत्र विभावहीनः सन न वसेत।"

(ख) सः अकथयत-"भोः! नास्ति तुला सा तु मूषकैः भक्षिता।"

(ग) जीर्णधनः गिरिग्रहाद्वार महत्या शिलया आच्छाद्या गृहमागतः। 

(घ) वणिक्पुत्रः अवदत-"भोः! तव पुत्रः नदीतटात श्येनेन हृतः।"   

(ङ) धर्माधिकारिभिः तौ परस्परं तुला-शिशु-प्रदानेन तोषितवन्तः। 

3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणम कुरुत - 

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन व्यचिन्तयत्।  

(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः। 

(ग) वणिक गिरिगुहां बृहच्छिलया आच्छादितवान। 

(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन् सन्तोषीतौ। 

उत्तर :-

(क) कः  विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ?

(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?

(ग) वणिक गिरिगुहां क्या आच्छादितवान् ?

(घ) सभ्यैः तौ परस्परं संबोध्य कथं  सन्तोषीतौ? 

4. अधोलिखितानाम श्लोकानाम् अपूर्णोSन्वयः प्रदत्तः पाठमाधृत्य तं पूरयत -  

(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता _______________। 

(ख) राजन! यत्र लौहसहस्त्रस्य तुलां मूषकाः खादन्ति ____________।  

उत्तर -

(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः। 

(ख) राजन! यत्र लौहसहस्त्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकं हरेत अत्र संशयः न।  

5. तत्पदं रेखङ्कितं कुरुत यत्र -

(क) ल्यप प्रत्ययः नास्ति 

(विहस्य,लौहासहस्रस्य, संबोध्य, आदाय।) 

(ख) यत्र द्वितीया विभक्तिः नास्ति -

(श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्।)  

(ग) यत्र षष्ठी विभक्तिः नास्ति- 

(पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्। ) 

उत्तर :-

(क) लौहासहस्रस्य। 

(ख) सत्त्वरम्। 

(ग) स्ववीर्यतः। 

6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत -

 क 

श्रेष्ठ्याह  

= ______+ आह  

 ख 

________ 

= द्वौ + अपि  

 ग 

पुरुषोपार्जिता  

= पुरुष + ________ 

 घ 

_________ 

= यथा + इच्छया  

 ङ 

स्नानोपकरणम्  

= ________ + उपकरणम्  

 च 

__________ 

= स्नान + अर्थम्  

उत्तर -

 क 

श्रेष्ठ्याह  

= श्रेष्ठी + आह  

 ख 

द्वावपि 

= द्वौ + अपि  

 ग 

पुरुषोपार्जिता  

= पुरुष + उपार्जिता। 

 घ 

यथेच्छया 

= यथा + इच्छया  

 ङ 

स्नानोपकरणम्  

= स्नान + उपकरणम्  

 च 

स्नानार्थम्

= स्नान + अर्थम्  

7. समस्तपदम विग्रहं वा लिखत -

 

 विग्रहः 

 समस्तपदम्  

 क 

स्नानस्य उपकरणम्  

 ख 

_______ ________ 

= गिरिगुहायाम्   

 ग 

धर्मस्य अधिकारी  

= _______ 

 घ 

_______  ________ 

= विभवहीनाः  

उत्तर 

 

 विग्रहः 

 समस्तपदम्  

 क 

स्नानस्य उपकरणम्  

= स्नानोपकरणम् 

 ख 

गिरेः गुहायाम् 

= गिरिगुहायाम्   

 ग 

धर्मस्य अधिकारी  

= धर्माधिकारी 

 घ 

विभवेन हीनाः 

= विभवहीनाः  

(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया " लौहतुला" इति कथायाः सारांशं संस्कृतभाषया लिखत -    

वणिक्पुत्रः 

स्नानार्थम्  

लौहतुला 

अयाचत्  

वृत्तान्तं 

ज्ञात्वा  

श्रेष्ठिनं 

प्रत्यागतः  

गतः 

प्रदानम्  

उत्तर -

"कस्मिंश्चिद् जीर्णधनो नाम  एक वणिक्पुत्रः आसीत्। निर्धनो भूक्ता सः स्वस्य लौहतुला कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कत्वा देशान्तरं गतः। ततः सुचिरं भ्रान्त्वा पुनः स्वनगरमागत्य श्रेष्ठिनं तुलाम् अयाचत्। श्रेष्ठी अवदत्- सा तुला मूशिकैः भक्षिता। ततः सः वणिक्पुत्रः श्रेष्ठीपुत्रेण सह नद्यां स्नानार्थं गत्वा तत्र च गिरिगुहायां तस्य श्रेष्ठिनः पुत्रं प्रक्षिप्य सत्वरं गृहमागतः। यदा सः वणिक्पुत्रः एकाकी प्रत्यागतः तदा श्रेष्ठी स्वपुत्रविषये पृष्टवान। तेन कथितं यत "नदीतटात् सः श्येनेन। हृत! तौ विवादमानौ राजकुलं गतौ। तत्र धर्माधिकारिणैः सर्वं वृत्तान्तं ज्ञात्वा तौ विवादमानौ राजकुलं गतौ। तत्र धर्माधिकारिणैः सर्वं ,वृत्तान्तं ज्ञात्वा तौ सम्बोध्य परस्परं तुला-शिशु-प्रदानेन च सन्तोषीतौ।"    


Read Also 

Class 9 Sanskrit chapter 8 Translation/ लौहतुला 

NCERT Solutions for Class 9 Sanskrit All Chapters

NCERT Solutions for Class 9 Sanskrit chapter 1 भारतीवसन्तगीतिः 

NCERT Solutions for Class 9 Sanskrit chapter 2 स्वर्णकाकः  

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

NCERT Solutions for Class 9 Sanskrit chapter 4 कल्पतरुः 

NCERT Solutions for Class 9 Sanskrit chapter 5 सूक्तिमौक्तिकम् 

NCERT Solutions for Class 9 Sanskrit chapter 6 भ्रान्तो बालः 

NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit chapter 8 लौहतुला 

NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः 

NCERT Solutions for Class 9 Sanskrit chapter 10 जटायोः शौर्यम् 

NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम् 

NCERT Solutions for Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम्  

keyword- 

NCERT Solutions for Class 9 Sanskrit chapter 8 भारतीवसन्तगीतिः , NCERT Solutions for Class 9 Sanskrit chapter 8, NCERT Solutions for Class 9 Sanskrit chapter 8, Class 9 Sanskrit chapter 8 NCERT Solutions, NCERT Solutions for All Class Sanskrit, NCERT Solutions for Class 9 Sanskrit chapter 8,NCERT Solutions for Class 9 Sanskrit chapter 8     

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post