NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम् 

NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम्

Here are latest Shemushi Sanskrit NCERT Solutions for Class 9 Sanskrit chapter 10 जटायोः शौर्यम्, NCERT Solutions/ question answer is provided here. Class 9 Sanskrit chapter 10 जटायोः शौर्यम् 

पर्यावरणम् 

अभ्यास 

Class 9 Sanskrit 

Chapter 11

1. एकपदेन उत्तरं लिखत -

(क) मानवः कुत्र सुरक्षितः तिष्ठति ?

(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म ?

(ग) आर्षवचनं किमस्ति ?

(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः ? 

(ङ) लोकरक्षा कया सम्भवति ?

(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति ?

(छ) प्रकृतिः केषां संरक्षणाय यतते ?

उत्तर :-

(क) पर्यावरणकुक्षौ। 

(ख) वने। 

(ग) धर्मो रक्षति रक्षितः। 

(घ) धर्मस्य। 

(ङ) प्रकृतिरक्षयैव। 

(च) मातृगर्भे। 

(छ) प्राणिनां। 

2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत -

(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति ? 

(ख) स्वार्थान्धाः मानवः किं करोति ?

(ग) पर्यावरणे विकृते जाते किं भवति ?

(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया ?

(ङ) लोकरक्षा कथं सम्भवति ?

(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति ?

उत्तर :-

(क) पृथिवी, जलं, वायुः, तेजो, आकाशश्चास्याः प्रमुखानि तत्त्वानि सन्ति। 

(ख) स्वार्थान्धः मानवः अद्य पर्यावरणम् नाशयति। 

(ग) पर्यावरणे विकृते जाते विविधा रोगा भीषणसमस्याश्च भवति। 

(घ) अस्माभिः वृक्षारोपणम् कृत्वा, स्थलचरान्, जलचरान, वृक्षान् च रक्षित्वा पर्यावरणस्य रक्षा करणीया।  

(ङ) प्रकृतिरक्षयैव लोकरक्षा संभवति। 

(च) परिष्कृतं पर्यावरणम् अस्मभ्यं संसारिकम् जीवनसुखं, सद्विचारं सत्यसंकल्पं माङ्गलिकसामग्रीञ्च प्रददाति।   

3. स्थूलपदान्यधिकृत्य प्रश्न निर्माणं कुरुत-

(क) वनवृक्षाः निर्विवेकं छिद्यन्ते। 

(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।  

(ग) प्रकृतिः जीवनसुखं प्रददाति। 

(घ) अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति। 

(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति। 

उत्तर :-

(क) के निर्विवेकं छिद्यन्ते? 

(ख) कस्मात शुद्धवायुः न प्राप्यते?  

(ग) प्रकृतिः किं प्रददाति? 

(घ) अजातशि्शशुः  कुत्र /कस्मिन् सुरक्षितः तिष्ठति? 

(ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति? 

4. उदाहरणमनुसृत्य पदरचनां कुरुत-

(क)

 यथा - जले चरन्ति इति 

जलचराः  

 स्थले चरन्ति इति 

--------- 

 निशायां चरन्ति इति 

--------- 

व्योम्नि चरन्ति इति 

--------- 

गिरौ चरन्ति इति 

--------- 

भूमौ चरन्ति इति 

--------- 

उत्तर -

 यथा - जले चरन्ति इति 

जलचराः  

स्थले चरन्ति इति 

स्थलचराः 

निशायां चरन्ति इति 

निशाचराः 

व्योम्नि चरन्ति इति 

व्योमचराः 

गिरौ चरन्ति इति 

गिरिचराः  

भूमौ चरन्ति इति 

भूचराः 

(ख) 

यथा - न पेयम् इति 

अपेयम्  

न वृष्टि इति 

------- 

न सुखम् इति 

------- 

न भावः इति 

------- 

न पूर्णः इति 

-------

उत्तर -

यथा - न पेयम इति 

अपेयम  

न वृष्टि इति 

अवृष्टि 

न सुखम् इति 

असुखम् 

न भावः इति 

अभावः 

न पूर्णः इति 

अपूर्णः 

5. उदाहरणमनुसृत्य पदनिर्माणं कुरुत - 

 यथा 

वि + कृ + क्तिन्  

= विकृतिः  

 क 

प्र + गम् + क्तिन्  

 ख 

दृश् + क्तिन्  

 ग 

गम् + क्तिन्  

 घ 

मन् + क्तिन्  

 ङ 

शम् + क्तिन्  

 च 

भी + क्तिन्  

 छ 

जन् + क्तिन्  

 ज 

भज् + क्तिन्  

 झ 

नी + क्तिन्  

उत्तर -

 यथा 

वि + कृ + क्तिन्  

= विकृतिः  

 क 

प्र + गम् + क्तिन्  

= प्रगतिः 

 ख 

दृश् + क्तिन्  

= दृष्टिः 

 ग 

गम् + क्तिन्  

= गतिः 

 घ 

मन् + क्तिन्  

= मतिः 

 ङ 

शम् + क्तिन्  

= शान्तिः 

 च 

भी + क्तिन्  

= भीतिः 

 छ 

जन् + क्तिन्  

= जातिः 

 ज 

भज् + क्तिन्  

= भक्तिः 

 झ 

नी + क्तिन्  

= नीतिः 

6. निर्देशानुसारं परिवर्तयत -

यथा -स्वार्थान्धो मानवाः आद्य पर्यावरणं नाशयति (बहुवचने) . 

स्वार्थान्धाः मानवाः आद्य पर्यावरणं नाशयन्ति। 

(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः ? (बहुवचने)

(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)

(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)

(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)

(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)

उत्तर :-

(क) सन्ताप्तानाम् मानवानाम् मङ्गलं कुतः ?

(ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति। 

(ग) वनवृक्षः निर्विवेकं छिद्यते। 

(घ) गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।  

(ङ) सरितः निर्मलं जलं प्रयच्छन्ति। 

(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत। 

यथा- अहम् विषाक्तं अवकरं नदीषु न पातयिष्यामि। 

(क) ____________________

(ख) ____________________

(ग) _____________________

(घ) _____________________

(ङ) _____________________

उत्तर -

(क) अहम् वृक्षाकर्तनम् न करिष्यामि। 

(ख) अहम् स्थलचरान् कुक्कुरादीन रक्षिष्यामि। 

(ग) अहम् मत्स्यादीन् जलचरान् न हनिष्यामि।  

(घ) अहम् पृथिवीं, जलं, वायुं च केनापि प्रकारेण अशुद्धान् न करिष्यामि। 

(ङ) अहम् लोकरक्षायै प्रकृतिं रक्षिष्यामि। 

7. उदाहरणमनुसृत्य उपसर्गान पृथक्कृत्वा लिखत -

 यथा - 

 संरक्षणाय 

सम् 

 (i)

 प्रभवन्ति 

------- 

 (ii)

उपलभ्यते 

------- 

 (iii)

निवसन्ति 

------- 

 (iv)

समुपहरन्ति 

------- 

 (v)

वितरन्ति 

------- 

 (vi)

प्रयच्छन्ति 

------- 

 (vii)

उपगता 

------- 

 (viii)

प्रतिभाति 

------- 

 उत्तर -

 यथा - 

 संरक्षणाय 

सम् 

 (i)

 प्रभवन्ति 

प्र 

 (ii)

उपलभ्यते 

उप  

 (iii)

निवसन्ति 

नि  

 (iv)

समुपहरन्ति 

सम्  

 (v)

वितरन्ति 

वि  

 (vi)

प्रयच्छन्ति 

प्र  

 (vii)

उपगता 

उप  

 (viii)

प्रतिभाति 

प्रति  

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत -

 यथा -

तेजोवायुः  

तेजः वायुः च।  

 

 गिरिनिर्झराः 

गिरयः निर्झराः च।  

 (i)

पत्रपुष्पे 

-------- 

 (ii)

लतावृक्षौ 

-------- 

 (iii)

पशुपक्षी 

-------- 

 (iv)

कीटपतङ्गौ  --------

  उत्तर -

 यथा -

तेजोवायुः  

तेजः वायुः च।  

 

 गिरिनिर्झराः 

गिरयः निर्झराः च।  

 (i)

पत्रपुष्पे 

पुत्रं च पुष्पं च। 

 (ii)

लतावृक्षौ 

लता च वृक्षः च। 

 (iii)

पशुपक्षी 

पशवः च पक्षिणः च।  

 (iv)

कीटपतङ्गौ  कीटः  च पतङ्गः च। 


Read Also 

Class 9 Sanskrit Chapter 11 Translation

NCERT Solutions for Class 9 Sanskrit All Chapters

NCERT Solutions for Class 9 Sanskrit chapter 1 भारतीवसन्तगीतिः 

NCERT Solutions for Class 9 Sanskrit chapter 2 स्वर्णकाकः  

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

NCERT Solutions for Class 9 Sanskrit chapter 4 कल्पतरुः 

NCERT Solutions for Class 9 Sanskrit chapter 5 सूक्तिमौक्तिकम् 

NCERT Solutions for Class 9 Sanskrit chapter 6 भ्रान्तो बालः 

NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit chapter 8 लौहतुला 

NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः 

NCERT Solutions for Class 9 Sanskrit chapter 10 जटायोः शौर्यम् 

NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम् 

NCERT Solutions for Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम्  

keyword- 

NCERT Solutions for Class 9 Sanskrit chapter 11 भारतीवसन्तगीतिः , NCERT Solutions for Class 9 Sanskrit chapter 11, NCERT Solutions for Class 9 Sanskrit chapter 11, Class 9 Sanskrit chapter 11 NCERT Solutions, NCERT Solutions for All Class Sanskrit, NCERT Solutions for Class 9 Sanskrit chapter 11,NCERT Solutions for Class 9 Sanskrit chapter 11     

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post