NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम्

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

अभ्यास 

गोदोहनम् 

Class 9 Sanskrit

1. एकपदेन उत्तरं लिखत -

(क) मल्लिका पूजार्थ सखीभिः सह कुत्र गच्छति स्म ?

(ख) उमायाः पितामहेन् कति सेटकमितं दुग्धं अपेक्ष्यते स्म ?

(ग) कुम्भकारः घटान् किमर्थ रचयमि? 

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म ?

(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्? 

उत्तर :-

(क) काशीविश्वनाथमन्दिरं 

(ख) त्रिशत्। 

(ग) जीविकाहेतुः। 

(घ) मोदकानि 

(ङ) चन्दनः। 

2. पूर्णवाक्येन उत्तरं लिखत -

(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथं अकुरुताम्? 

(ख) कालः कस्य रसं पिबति ?

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति ?

(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातं ? 

(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?  

उत्तर :-

(क) मल्लिका चन्दनश्च मासपर्यन्तं दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव अकुरुताम्।  

(ख) क्षिप्रं अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः तद्रसं कालः पिबति।  

(ग) घटमुल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः वदति -" पुत्रिके! नाहं पापकर्म करोमि।  कथमपि नेच्छामि त्वाम् आभूषण विहिनाम् कर्तुम्। नयतु यथाभिलषितान् घटान्।  दुग्धं विक्रीय एव घटमूल्यम् ददातु।"

(घ)  मल्लिकया दृष्ट्वा यत्, मासपर्यन्तं धेनोः दोहनं न कृतम्।  अतः सा पीडाम् अनुभवति। इति धेनोः ताडनस्य वास्तविकं कारणम् अस्ति।    

(ङ) मासपर्यन्तं धेनोः अदोहनस्य कारणम् अस्ति यत मासान्ते एकः महोत्सवाय त्रिशत-सेटकपरिमितं दुग्धं विक्रय चन्दनेन् धनिकः भवितुं इति चिन्तयित्वा सः मासपर्यन्तं दुग्धदोहनं न करोति।     

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -

(क) मल्लिका सखीभिः सह धर्मयातायैगच्छति स्म।  

(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्। 

(ग) मोदकानि पूजानिमित्तानि रचितानि आसन् ?

(घ) मल्लिका स्वपतिं चतुरतमं मन्यते ?

(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति ?

उत्तर :-

(क) मल्लिका कैः सह धर्मयातायै गच्छति स्म ?  

(ख) चन्दनः दुग्धदोहनं कृत्वा एव कस्य  प्रबन्धम् अकरोत् ? 

(ग) कानि पूजानिमित्तानि रचितानि आसन् ?

(घ) मल्लिका स्वपतिं चतुरतमं मन्यते ?

(ङ) का पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति ?

4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत -

गृहव्यवस्थायै , उत्पादयेत, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः।।  

 यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति ---------विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं --------कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते -------कुर्वन कथयति यत तव मार्गाः शिवाः अर्थात् -----भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न---------।एतेन सिध्यति यत चन्दनः नरिस्वतन्त्रतायाः-------आसीत्।  

उत्तर -

 यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मङ्गलकामनाम कुर्वन कथयति यत तव मार्गाः शिवाः अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न उत्पादयेत् । एतेन् सिध्यति यत चन्दनः समर्थकः नरिस्वतन्त्रतायाः आसीत्।  

5. घटनाक्रमानुसारं लिखत -

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति। 

(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः। 

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।   

(घ) मल्लिका पूजार्थं मोदकानि रचयति। 

(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति। 

(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पदप्रहारेण अवगच्छति। 

(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तं मासपर्यन्तं दोहनं न करोति। 

(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति। 

उत्तर -

1. (घ) मल्लिका पूजार्थं मोदकानि रचयति। 

2. (क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति। 

3. (ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

4. (ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति। 

5. (ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः। 

6. (छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तं मासपर्यन्तं दोहनं न करोति। 

7. (ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन् प्रहरति। 

8. (च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पदप्रहारेण अवगच्छति। 

6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत -

 उदाहरणम् 

कः/का  

कं/काम्  

स्वामिन! प्रत्यागता अहम्। आस्वादय प्रसादम्।  

मल्लिका  

चन्दनं प्रति  

(क) धन्यवाद मातुल! याम्यधुना। 

 

 

(ख) त्रिसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। 

 

 

(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।  

 

 

(घ) पुत्रिके! नाहं पापकर्म करोमि। 

 

 

(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। 

 

 

 उत्तर -

 उदाहरणम् 

कः/का  

कं/काम्  

स्वामिन! प्रत्यागता अहम्। आस्वादय प्रसादम्।  

मल्लिका  

चन्दनं प्रति  

(क) धन्यवाद मातुल! याम्यधुना। 

उमा 

चन्दनं प्रति  

(ख) त्रिसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। 

चन्दनः 

उमां प्रति  

(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।  

चन्दनः 

देवेशं   

(घ) पुत्रिके! नाहं पापकर्म करोमि। 

देवेशः 

मल्लिकां  

(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। 

चन्दनः 

मल्लिकां प्रति  

 7. पाठस्य आधारेण प्रदत्तपादां सन्धिं/सन्धिछेदं वा कुरुत -

(क) शिवास्ते = 

 

(ख) मनः हरः =

 

(ग) सप्ताहान्ते = 

 

(घ) नेच्छामि =

 

(ङ) अत्यत्तमः =

 

उत्तर 

(क) शिवास्ते = 

शिवाः + ते 

(ख) मनः हरः =

मनोहरः 

(ग) सप्ताहान्ते = 

सप्ताह +अन्ते 

(घ) नेच्छामि =

न + इच्छामि 

(ङ) अत्यत्तमः =

अति + उत्तमः 

(अ) पाठाधारेण अधोलिखितपादां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत -

(क) करणीयम् =

 

(ख) वि+क्री+ल्यप =

 

(ग) पठितम् = 

 

(घ) ताडय + क्त्वा =

 

(ङ) दोग्धुम् =

 

उत्तर -

(क) करणीयम् =

कृ + अनियर 

(ख) वि+क्री+ल्यप =

विक्रिय

(ग) पठितम् = 

पठ् + क्त 

(घ) ताडय + क्त्वा =

तडयित्वा  

(ङ) दोग्धुम् =

दुह + तुमुन् 

Read Also Hindi  Translation-Class 9 Sanskrit chapter 3  

Read Also 

NCERT Solutions for Class 9 Sanskrit All Chapters

NCERT Solutions for Class 9 Sanskrit chapter 1 भारतीवसन्तगीतिः 

NCERT Solutions for Class 9 Sanskrit chapter 2 स्वर्णकाकः  

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

NCERT Solutions for Class 9 Sanskrit chapter 4 कल्पतरुः 

NCERT Solutions for Class 9 Sanskrit chapter 5 सूक्तिमौक्तिकम् 

NCERT Solutions for Class 9 Sanskrit chapter 6 भ्रान्तो बालः 

NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit chapter 8 लौहतुला 

NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः 

NCERT Solutions for Class 9 Sanskrit chapter 10 जटायोः शौर्यम् 

NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम् 

NCERT Solutions for Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम्  

keyword- 

NCERT Solutions for Class 9 Sanskrit chapter 3 भारतीवसन्तगीतिः , NCERT Solutions for Class 9 Sanskrit chapter 3, NCERT Solutions for Class 9 Sanskrit chapter 3, Class 9 Sanskrit chapter 3 NCERT Solutions, NCERT Solutions for All Class Sanskrit, NCERT Solutions for Class 9 Sanskrit chapter 3,NCERT Solutions for Class 9 Sanskrit chapter 3     

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post