NCERT Solutions for Class 9 Sanskrit chapter 4 कल्पतरुः 

Class 9 Sanskrit chapter 4  Solutions

 Class 9 Sanskrit chapter 4  Solutions 

कल्पतरुः

 Class 9 Sanskrit 

Chapter 4  Solutions

1. एकपदेन उत्तरं लिखत -

(क) जीमूतवाहनः कस्य पुत्रः अस्ति /

(ख) संसारेSस्मिन् कः अनश्वरः भवति ?

(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आधारयति ?

(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?

(ङ) कल्पतरुः भुवि कानि अवर्षत् ?

 उत्तर :-

(क) जीमूतकेतुः। 

(ख) परोपकारः। 

(ग) कल्पपादपम्। 

(घ) यशः। 

(ङ) वसूनि। 

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत - 

(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म ?

(ख) जीमूतवाहनः कीदृशः आसीत् ?

(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत् ?

(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः ? 

(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच ? 

उत्तर :-

(क) कञ्चनपुरम् नाम नगरम् हिमालयस्य सानोरुपरि विभाति स्म।  

(ख) जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।  

(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत्, "अहो ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादृशं फलम् किमपि न प्राप्तं।  किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।  तदहम् अस्मात् कल्पतरोः अभीष्टं साधयामि" इति।  

(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्तः, " युवराज! योsयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः।  अस्मिन् अनुकूले स्थिते सति शक्रोSपि अस्मान बाधितुं न शक्नुयात" इति।    

(ङ) जीमूतवाहनः कल्पतरुम् उपागम्य उवाच -" देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव, इति।  

3. अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि ?

(क) तस्य सनोरुपरि विभाति कञ्चनपुरं नाम नगरम्।  

(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान ?

(ग) अयं तव सदा पूज्यः। 

(घ) तात! त्वं तु जानासि यत धनं वीचिवच्चञ्चलम्। 

उत्तर :-

(क) हिमालयपर्वताय। 

(ख) जीमूतवाहनाय। 

(ग) कल्पतरेव। 

(घ) जीमूतकेतवे।  

4. अधोलिखितानां पदानां पर्यायपदं पाठात चित्वा लिखित -

(क) पर्वतः -

(ख) भूपतिः -

(ग) इद्रः -

(घ) धनम्- 

(ङ)  इच्छितम्- 

(च) समीपम् -

(छ) धरित्रीम् -

(ज) कल्याणम् -

(झ) वाणी -

(ञ) वृक्षः -

उत्तर -

(क) पर्वतः - नगः।  

(ख) भूपतिः - राजा। 

(ग) इद्रः - शक्रः। 

(घ) धनम् - वसूनि। 

(ङ)  इच्छितम् - अभीष्टम्। 

(च) समीपम् - अन्तिकम्। 

(छ) धरित्रीम् - पृथ्वीम्। 

(ज) कल्याणम् - हितम्। 

(झ) वाणी - वाक्। 

(ञ) वृक्षः - तरुः। 

5. 'क' स्तम्भे विशेषणानि 'ख' स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत -

 'क' स्तम्भ 

'ख' स्तम्भ  

कुलक्रमागतः 

परोपकारः  

दानवीरः 

मन्त्रिभिः  

हितैषिभिः 

जीमूतवाहनः  

वीचिवच्चञ्चलम् 

कल्पतरुः  

अनश्वरः 

धनम  

उत्तर -

क' स्तम्भ 

'ख' स्तम्भ  

कुलक्रमागतः 

कल्पतरुः  

दानवीरः 

जीमूतवाहनः  

हितैषिभिः 

मन्त्रिभिः  

वीचिवच्चञ्चलम् 

धनम्  

अनश्वरः 

परोपकारः

 6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत -

(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।

(ख) सः कल्पतरवे न्यवेदयत्। 

(ग) धनवृष्ट्या कोSपि दरिद्रः नातिष्ठत्।  

(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्। 

(ङ) जीवनुकम्पया जीमूतवाहनस्य यशः प्रासरत्।  

उत्तर :-

(क) कस्य कृपया सः पुत्रम् अप्राप्नोत् ?

(ख) सः कस्मै न्यवेदयत् ?

(ग) क्या कोSपि दरिद्रः नातिष्ठत् ?

(घ) कल्पतरुः कुत्र धनानि अवर्षत् ?

(ङ) क्या जीमूतवाहनस्य यशः प्रासरत् ? 

7. (क)" स्वस्ति तुभ्यम" स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता। एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -  

(क) स्वस्ति ----------(राजा) 

(ख) स्वस्ति ---------(प्रजा)

(ग) स्वस्ति ---------(छात्र)

(घ) स्वस्ति ---------(सर्वजन )

उत्तर :-

(क) राजभ्यः।  

(ख) प्रजाभ्यः। 

(ग) छात्रेभ्यः। 

(घ) सर्वजनेभ्यः। 

(ख) कष्टोकगतेषु पदेषु षष्ठीं विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क)) तस्य ___________  उद्याने कल्पतरुः आसीत्। (गृह) 

(ख) सः ________ अन्तिकम् अगच्छत्। (पितु)

(ग) _________ सर्वत्र यशः प्रथितं । (जीमूतवाहन)  

(घ) अयं _______ तरुः ? (किम्)

उत्तर -

(क)) तस्य गृहस्य   उद्याने कल्पतरुः आसीत्। 

(ख) सः पितुः  अन्तिकम् अगच्छत्। 

(ग) जीमूतवाहनस्य  सर्वत्र यशः प्रथितं । 

(घ) अयं कस्य  तरुः ?

Read Also -Class 9 Sanskrit chapter 4 कल्पतरुः 

Read Also 

NCERT Solutions for Class 9 Sanskrit All Chapters

NCERT Solutions for Class 9 Sanskrit chapter 1 भारतीवसन्तगीतिः 

NCERT Solutions for Class 9 Sanskrit chapter 2 स्वर्णकाकः  

NCERT Solutions for Class 9 Sanskrit chapter 3 गोदोहनम् 

NCERT Solutions for Class 9 Sanskrit chapter 4 कल्पतरुः 

NCERT Solutions for Class 9 Sanskrit chapter 5 सूक्तिमौक्तिकम् 

NCERT Solutions for Class 9 Sanskrit chapter 6 भ्रान्तो बालः 

NCERT Solutions for Class 9 Sanskrit chapter 7 प्रत्यभिज्ञानम् 

NCERT Solutions for Class 9 Sanskrit chapter 8 लौहतुला 

NCERT Solutions for Class 9 Sanskrit chapter 9 सिकतासेतुः 

NCERT Solutions for Class 9 Sanskrit chapter 10 जटायोः शौर्यम् 

NCERT Solutions for Class 9 Sanskrit chapter 11 पर्यावरणम् 

NCERT Solutions for Class 9 Sanskrit chapter 12 वाडमनः प्राणस्वरूपम्  

keyword- 

NCERT Solutions for Class 9 Sanskrit chapter 4 भारतीवसन्तगीतिः , NCERT Solutions for Class 9 Sanskrit chapter 4, NCERT Solutions for Class 9 Sanskrit chapter 4, Class 9 Sanskrit chapter 4 NCERT Solutions, NCERT Solutions for All Class Sanskrit, NCERT Solutions for Class 9 Sanskrit chapter 4,NCERT Solutions for Class 9 Sanskrit chapter 4     

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post