NCERT Text Book solutions for Class 6 Sanskrit Chapter 8/ Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः Solutions

Class 6 Sanskrit  Chapter 8  Solutions सूक्तिस्तबकः

Here are mention CBSE Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः Solutions, NCERT Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः Solutions for Class 6 Students. Text Book Ruchira Part 1 Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः question answer, Students of Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः solution pdf for better marks. NCERT Text Book solutions for class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with extra questions and answer.



NCERT Solutions for Class 6 Sanskrit

Chapter 8

सूक्तिस्तबकः

1. सर्वान श्लोकान सस्वरं गायत।

छात्र स्वयं सस्वरः गएँ

2. श्लोकांशान योजयत --

                                        


तस्मात् प्रियं हि वक्तव्यं - सर्वे तुष्यन्ति जन्तवः।

गच्छन पिपीलको याति - जीवने यो न सार्थकः।

प्रियवाक्यप्रदानेन - को भेदः पिककाकयोः।

किं भवेत् तेन पाठेन - योजनानां शतान्यपि।

काकः कृष्णः पिकः कृष्णः - वचने का दरिद्रता।

Ans-

तस्मात् प्रियं हि वक्तव्यं - वचने का दरिद्रता।

गच्छन पिपीलको याति - योजनानां शतान्यपि।

प्रियवाक्यप्रदानेन - सर्वे तुष्यन्ति जन्तवः।

किं भवेत् तेन पाठेन - जीवने यो न सार्थकः।

काकः कृष्णः पिकः कृष्णः - को भेदः पिककाकयोः।


3. प्रश्नानाम् उत्तराणि लिखत -

(क) सर्वे जन्तवः केन तुष्यन्ति ?

(ख) पिककाकयोः भेदः कदा भवति ?

(ग) कः गच्छन योजनानां शतान्यपि याति ?

(घ) अस्माभिः किं वक्तव्यम् ?

Ans-

(क) सर्वे जन्तवः प्रियवाक्य-प्रदानेन तुष्यन्ति।

(ख) वसन्तसमये पिककाकयोः भेदः भवति।

(ग) पिपिलकः गच्छन योजनानां शतान्यपि याति।

(घ) अस्माभिः प्रियं वक्तव्यम्।




4. उचितकथनानां समक्ष
म् ' आम् ' अनुचितकथनानां समक्षं -'न ' इति लिखत -

(क) काकः कृष्णः न भवति।

(ख) अस्माभिः प्रियं वक्तव्यम् ।

(ग) वसन्तसमये पिककाकयोः भेदः भवति।

(घ) वैनतेयः पशुः अस्ति।

(ङ) वचने दरिद्रता न कर्तव्या।

Ans -

(क) न

(ख) आम्

(ग) आम्

(घ) न

(ङ) आम्






5. मञ्जूषातः ससानार्थकानि पदानि चित्वा लिखत –


(ग्रन्थे,        कोलिलः,        गरुडः,         परिश्रमेण,             कथने)



वचने ----

वैनतेयः ----

पुस्तके ---

उद्यमेन -

पिकः ---

Ans -

वचने ----------------- कथने

वैनतेयः --------------- गरुड़ः

पुस्तके ----------------ग्रन्थे

उद्यमेन ---------------- परिश्रमेण

पिकः ------------------कोलिलः





6. विलोमपदानि योजयत -

                    


सार्थकः           आगच्छति

कृष्णः               श्वेतः

अनुक्तम्           सुप्तस्य

गच्छति              उक्तम्

जागृतस्य           निरर्थकः



Ans -

सार्थकः          निरर्थकः

कृष्णः             श्वेतः

अनुक्तम्         उक्तम्

गच्छति           आगच्छति

जागृतस्य         सुप्तस्य



Read Also:

🔗Class 6 Sanskrit Chapter 1

🔗Class 6 Sanskrit Chapter 2

🔗 Class 6 Sanskrit Chapter 4

🔗Class 6 Sanskrit Chapter 5

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post