NCERT Solutions for Class 6 Sanskrit Chapter 2 शब्दपरिचय: I I/Class 6 Sanskrit Chapter 2 Solutions

NCERT Solutions for Class 6 Sanskrit Chapter 2 शब्दपरिचय : -I I
Here are mention CBSE Class 6 Sanskrit Chapter 2 शब्दपरिचयः II Solutions, NCERT Class 6 Sanskrit Chapter 2 Solutions for Class 6 Students.
Text Book Ruchira Part 1 Class 6 Sanskrit chapter 2 question answer, Students of Class 6 Sanskrit chapter 2 solution pdf for better marks. NCERT Text Book solutions for class 6 Sanskrit chapter 2 with extra questions and answer.

Class 6 Sanskrit शब्दपरिचय : -I I

1. (क) उच्चारणं कुरुत।

छात्रा लता प्रयोगशाला लेखिका

शिक्षिका पेटिका माला सेविका

नौका छुरिका कलिका गायिका

(ख) चित्राणि दृश्वा पदानि उच्चारयत।




2. (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत -

यथा - क् + उ + र् + उ + त् + अः = कुरुतः

उ + द् + य् + आ + न् + ए =

स् + थ् + आ + ल् + इ + क् + आ =

घ् + अ + ट् + इ + क् + आ =

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः =

म् + आ + प् + इ + क् + आ =

Ans- 


उ + द् + य् + आ + न् + ए = उद्याने

स् + थ् + आ + ल् + इ + क् + आ = स्थालिका

घ् + अ + ट् + इ + क् + आ = घटिका

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = स्त्रीलिंगः

म् + आ + प् + इ + क् + आ = मापिका


(ख) पदानां वर्णविच्छेदं प्रदर्शयत -

यथा – कोकिल = क् + ओ + क् + इ + ल् + ए


चटके =

धाविकाः =

कुञ्चिका =

खट्वा =

छुरिका =

Ans- 

चटके = च् + अ + ट् + क्+ए

धाविकाः = ध् +आ + व् + इ + क् + आ

कुञ्चिका = क्+उ + र् +इ +क् +आ

खट्वा = ख् + अ +ट् + व् + आ

छुरिका = छ् +उ +र् +इ +क् + आ



3. चित्रं दृष्ट्वा संस्कृतपदं लिखत –



Ans - उत्पीठिका, पेटिका, नौका , चटका, वृद्धा, मापिका। 

4. वचनानुसारं रिक्तस्थानानि पुरयत -

            एकवचनम्      द्विवचनम्      बहुवचनम्

यथा –      लता               लते              लताः

               गीता             --------          --------

                --------          पेटिके          -------

                -------          --------          खटवाः

                सा               ---------         -------

                ----------      रोटिके          --------

Ans- 
 एकवचनम् द्विवचनम् बहुवचनम्

        लता        लते          लताः

        गीता       गीते          गीताः

        पेटिका    पेटिके      पेटिका

        खट्वा         खट्वे          खट्वाः

        सा              ते              ताः

        रोटिका      रोटिके      रोटिकाः

5. कोष्ठकात उचितं शब्दं चित्वा वाक्यं पूरयत --

यथा - बालिका पठति। (बालिका/बालिकाः )

(क) ------ चरतः। (अजाः/अजे)

(ख) ------- सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) -------- चलति। (नौके/ नौका )

(घ) -------- अस्ति। (सुचिके/ सूचिका)

(ङ) -------- उत्पतन्ति। ( मक्षिकाः/मक्षिके)

Ans-

(क) अजे चरतः।

(ख) द्विचक्रिकाः सन्ति।

(ग) नौका चलति।

(घ) सूचिका अस्ति।

(ङ) मक्षिकाः उत्पतन्ति।


6. सा, ते, ताः इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत --

यथा - लता अस्ति । सा अस्ति।

(क) महिलाः धावन्ति। ------धावन्ति।

(ख) सुधा वदति। -------वदति।

(ग) जवनिके दोलतः। ------- दोलतः।

(घ) पिपीलिकाः चलन्ति। ------- चलन्ति।

(ङ) चटके कूजतः। -------- कूजतः।

Ans-


(क) ताः धावन्ति।

(ख) सा वदति।

(ग) ते दोलतः।

(घ) ताः चलन्ति।

(ङ) ते कूजतः।


7. मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत –


(लेखिका,      बालकः,      सिंहाः,     त्रिचक्रिका,     पुष्पमालाः)



(क) ------- सन्ति।

(ख) ------- पश्यति।

(ग) ------- लिखति।

(घ) ------- गर्जन्ति।

(ङ) ------- चलति।

Ans-


(क) पुष्पमालाः सन्ति।

(ख) बालकः पश्यति।

(ग) लेखिका लिखति।

(घ) सिंहाः गर्जन्ति।

(ङ) त्रिचक्रिका चलति।


8. मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत –


गायतः नृत्यति लिखन्ति पश्यन्ति विहरतः



(क) सौम्या --------

(ख) चटके ------ --

(ग) बालिके --------

(घ) छात्राः ---------

(ङ) जनाः ---------

Ans-

(क) सौम्या नृत्यति। 

(ख) चटके विहरतः। 

(ग) बालिके गायतः। 

(घ) छात्राः लिखन्ति। 

(ङ) जनाः पश्यन्ति। 



अतिरिक्त अभ्यास:
         



1. अधोलिखितानां प्रश्नानानाम एकपदेन उत्तरत :

क. घटिका किं सूचयन्ति ?

उत्तर: समयं सूचयन्ति 

ख. काः चरन्ति ?

उत्तर : अजाः 

2. पूर्णवाक्येन उत्तरत -

क. उपवने का अस्ति ?

उत्तर: उपवने दोला अस्ति। 

ख. चालिके किं कुरुतः ?

उत्तर : वाहनं चलायत:  

ग. किं स्थालिकाः गोलाकाराः  ?

उत्तर : आम, स्थालिका गोलाकाराः      

3 . मञ्जूषातः उचित पदम् चित्वा रिक्त स्थानानि पूरयत -

(चटके, गोलकाराः, वाहनं )  

क) ____________किं कुरुतः ?

उत्तर: चटके
  
ख) ते ___________चालयतः ?    

उत्तर: वाहनं

ग) किं एताः __________?

उत्तर: गोलकाराः 

Tags:


NCERT Solutions for Class 6 Sanskrit chapter 2 शब्दपरिचय : -I I , NCERT Solutions for Class 6 Sanskrit chapter 2, NCERT Solutions for Class 6 Sanskrit chapter 2, Class 6 Sanskrit chapter 2 NCERT Solutions, NCERT Solutions for All Class Sanskrit, NCERT Solutions for Class 6 Sanskrit chapter 2,NCERT Solutions for Class 6 Sanskrit chapter 2

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post