Class 6 Sanskrit Chapter 1 शब्दपरिचयः I Solutions 

Class 6 Sanskrit Chapter 1 शब्दपरिचयः I Solutions

Here are mention CBSE Class 6 Sanskrit chapter 1 शब्दपरिचयः I solutions, NCERT class 6 Sanskrit chapter 1 solutions for Class 6 Students.
Text Book Ruchira Part 1 Class 6 Sanskrit chapter 1 question answer, Students of  Class 6 Sanskrit chapter 1 solution pdf for better marks. NCERT Text Book solutions for class 6 Sanskrit chapter 1 with extra questions and answer.
Class-6
Sanskrit Chapter-1
शब्दपरिचयः I

1. ( क) उच्चारणं कुरुत।

छात्रः गजः घटः

शिक्षकः मकरः दीपकः

मयूरः बिड़ालः अश्वः

शुकः मूषकः चन्द्रः

बालकः चालकः गायकः


Ans -

(क) छात्र स्वयं उच्चारण करें। सभी शब्द अकारान्त पुल्लिंग हैं।

(ख) छात्र चित्रों को देखकर उच्चारण करें।

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।


2. (क ) वर्ण संयोजनेन पदं लिखत -


यथा -च् + अ + ष् + अ + क् +अ = चषकः



स् + औ + च् + इ + क् + अः =

श् + उ + न् + अ + क् + औ =

ध् + आ + व् + अ + त् + अः =

व् + ऋ + द् + ध् + आः =

ग् + आ + य् + अ + न् + त् + इ =

Ans-

यथा - च् + अ + ष् + अ + क् +अ =चषकः

स् + औ + च् + इ + क् +अः = सौचिकः

श् + उ + न् + अ + क् + औ = शुनकौ

ध् + आ + व् + अ + त् + अः =धावतः

व् + ऋ + द् + ध् + आः = वृद्धाः

ग् + आ + य् + अ + न् + त् + इ = गायन्ति

(ख ) पदानां वर्णविच्छेदं प्रदर्शयत -

यथा- लघुः = ल् + अ + घ् + उः

सीव्यति = ---------------------

वर्णाः = ----------------------

कुक्कुरौ = ---------------------

मयूराः = ---------------------

बालकः = ----------------------

Ans -

सीव्यति = स् + ई + व् + य् + अ + त् + इ

वर्णाः = व् + अ + र् + ण् + आः

कुक्कुरौ = क् +उ + क् + क् + उ + र् + औ

मयूराः = म् + अ + य् + ऊ + र् + आः

बालकः = ब् + आ + ल् + अ + क् + आः

3. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत -

यथा - चषकः चषकौ चषकाः

-------- बलिवर्दौ -------

शुनकः ---------- ---------

--------- ---------- मृगाः

--------- सौचिकौ --------

मयूरः ----------- --------

Ans –

बलीवर्दः     बलिवर्दौ      बलीवर्दाः

शुनकः         शुनकौ          शुनकाः

मृगैः              मृगौ              मृगाः

सौचिकः      सौचिकौ      सौचिकाः

मयूरः          मयूरौ          मयूराः


4. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

गजः काकः चन्द्रः

तालः ऋक्षः मार्जारः


5. चित्रं दृष्ट्वा उत्तरं लिखत -

यथा- बालकः किं करोति ?

Ans- बालकः पठति।

अश्वौ किं कुरुतः ?

Ans -अश्वौ धावतः।


कुक्कुराः किं कुर्वन्ति ?

Ans - कुक्कुराः बुक्कन्ति

छात्रौ किं कुरुतः ?

Ans - छात्रौ पठतः

कृषकः किं करोति ?

Ans - कृषकः क्षेत्रं कर्षति।

गजौ किं कुरुतः ?

Ans -गजौ चलतः


6. पदानि संयोज्य वाक्यानि रचयत --


गजाः नृत्यन्ति

सिंहौ गायति

गायकः पठतः

बालकौ चलन्ति

मयूराः गर्जतः

Ans -

गजाः चलन्ति

सिंहौ गर्जतः

गायकः गायति

बालकौ पठतः

मयूराः नृत्यन्ति

7. मञ्जूषातः पदं चित्वा रिक्तस्थानानि पुरयत –


नृत्यन्ति गर्जतः धावति चलतः फलन्ति खादति


(क) मयूराः -----------

(ख) गजौ -----------

(ग) वृक्षाः -----------

(घ) सिंहौ --------------

(ङ) वानरः -----------

(च) अश्वः ---------------

Ans –

(क) मयूराः ----------- नृत्यन्ति

(ख) गजौ -----------चलतः

(ग) वृक्षाः -----------फलन्ति

(घ) सिंहौ --------------गर्जतः

(ङ) वानरः -----------खादति

(च) अश्वः ---------------धावति

8. सः, तौ , ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत ---

यथा-- अश्वः धावतौ - सः धावति।

(क) गजाः चलन्ति। - ---------चलन्ति।

(ख) छात्रौ पठतः। - ---------- पठतः।

(ग) वानराः क्रीडन्ति। - ---------क्रीडन्ति।

(घ) गायकः गायति। - ----------गायति।

(च) मयूराः नृत्यन्ति। - ---------नृत्यन्ति।

Ans -

यथा-- अश्वः धावतौ - सः धावति।

(क) गजाः चलन्ति। - ते चलन्ति।

(ख) छात्रौ पठतः। - तौ पठतः।

(ग) वानराः क्रीडन्ति। - ते क्रीडन्ति।

(घ) गायकः गायति। - सः गायति।

(च) मयूराः नृत्यन्ति। - ते नृत्यन्ति।


Extra Questions for Class 6 Sanskrit Chapter 1 शब्दपरिचयः I Solutions

अतिरिक्त अभ्यास :

1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरत -

(क) सौचिकः किं करोति ?

उत्तरम्- वस्त्रं सीव्यति। 

(ख) ;बलिवर्दौ कुत्र कर्षतः ?

उत्तरम्- क्षेत्रं 

2. अधोलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तरत -

(क) किं शुनकौ गर्जतः ?

उत्तरम्-  न शुनकौ उच्चैः बुक्कतः। 

(ख) किं बलीवर्दौ धावतः ?

उत्तरम्- क्षेत्रम कर्षतः। 

(ग) किं स्यूताः हरितवर्णाः ?

उत्तरम्- न स्यूताः नीलवर्णाः। 

(घ) किं वृद्धाः गायन्ति?

उत्तरम्- ते हसन्ति। 

3. अधोलिखितेषु विकल्पेषु समुचितं उत्तरं चित्वा कोष्ठके लिखत। 

(क) कौ बुक्कतः ?
i. सौचिकः 
ii. शुनकौ 
iii. वृद्धाः
iv. बलिवर्दौ 
उत्तरम्- ii. शुनकौ 

(ख) वृद्धाः किं कुर्वन्ति?
i. खेलति 
ii. धावतः 
iii. हसन्ति 
iv. गायन्ति 
उत्तरम्-iii. हसन्ति 

4. मञ्जूषातः उचितपदं चित्वा रिक्तस्थानानि पूरयत -

(सन्ति, चषकः, स्यूताः, शुनकौ )
 
(क) एष: ________। 

उत्तरम्-चषकः

(ख) एतौ _______। 

उत्तरम्- शुनकौ

(ग) एते ________ सन्ति। 

उत्तरम्-स्यूताः

(घ) ते वृद्धाः ______। 

उत्तरम्- सन्ति

Read Others Chapter:

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post