NCERT Text Book solutions for Class 6 Sanskrit Chapter 11/Class 6 Sanskrit Chapter 11 पुष्पोत्सवः Solutions


Here are mention CBSE Class 6 Sanskrit Chapter 11 पुष्पोत्सवः Solutions, NCERT Class 6 Sanskrit Chapter 11 पुष्पोत्सवः Solutions for Class 6 Students. Text Book Ruchira Part 1 Class 6 Sanskrit Chapter 11 पुष्पोत्सवः question answer, Students of Class 6 Sanskrit Chapter 11 पुष्पोत्सवः solution pdf for better marks. NCERT Text Book solutions for class 6 Sanskrit Chapter 11 पुष्पोत्सवः with extra questions and answer.


Class 6 Sanskrit

Chapter 11

पुष्पोत्सवः

1. वचनानुसारं रिक्तस्थानानि पूरयत --

            एकवचनम्          द्विवचनम्          बहुवचनम्

यथा -      मन्दिरे              मन्दिरयोः          मन्दिरेषु

               अवसरे              ------              -------

               ------                स्थलयोः           -------

               -------               -------             दिवसेषु

               क्षेत्रे                   -------             -------

               ------                व्यजनयोः        --------

               -------               -------            पुष्पेषु

Ans-

एकवचनम्      द्विवचनम्      बहुवचनम्


अवसरे             अवसरायोः      अवसरेषु

स्थले                स्थलयोः            स्थलेषु

दिवसे               दिवसयोः        दिवसेषु

क्षेत्रे                    क्षेत्रयोः            क्षेत्रेषु

व्यजने              व्यजनयोः         व्यजनेषु

पुष्पे                  पुष्पयोः           पुष्पेषु

 

2. कोष्ठकेषु प्रदत्तशव्देषु समुचितपदं चित्वा रिक्तस्थानानि पुरयत -

(क) ------------ बहवः उत्सवाः भवन्ति। ( भारतम्/भारते)

(ख) ---------- मीनाः वसन्ति। ( सरोवरे/सरोवरात)

(ग) जनाः ----------- पुष्पाणि अर्पयन्ति। ( मन्दिरे/मन्दिरेण)

(घ) खगाः ----------- निवसन्ति। ( नीडानि/ नीडेषु )

(ङ) छात्राः --------- प्रयोगं कुर्वन्ति। ( प्रयोगशालायाम्/प्रयोगशालाया)

(च) ---------- पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने )

Ans -

(क) भारते बहवः उत्सवाः भवन्ति।

(ख) सरोवरे मीनाः वसन्ति।

(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति।

(घ) खगाः नीडेषु निवसन्ति।

(ङ) छात्राः प्रयोगशालायाम् प्रयोगं कुर्वन्ति।

(च) उद्याने पुष्पाणि विकसन्ति।

 

3. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत –



Ans -

वानराः वृक्षेषु कूर्दन्ति।

सिंहाः वनेषु गर्जन्ति।

मयूराः उद्याने नृत्यन्ति।

खगाः आकाशे उत्पतन्ति।



4. प्रश्नानाम् उत्तराणि लिखत -

(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति ?

(ख) पुष्पोत्सवस्य आयोजनं कदा भवति ?

(ग) अस्माकं भारतदेशः कीदृशः अस्ति ?

(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति ?

(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधि स्थलञ्च अस्ति ?
 
 

Ans -

(क) जनाः पुष्पव्यजनानि योगमाया मन्दिरे बख्तियारकाकी आईटीआई अस्य समाधि स्थले अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजनं अक्टोबरमासे भवति।

(ग) अस्माकं भारतदेशः उत्सवप्रिय अस्ति।

(घ) पुष्पोत्सवः 'फूल बालों की सैर' इति नाम्ना प्रसिद्धः अस्ति।

(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं बख्तियारकाकी इति अस्य समाधि स्थलञ्च अस्ति।





5. कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत -

यथा - सरोवरे मीनाः सन्ति। ( सरोवर )

(क) --------- कच्छपाः भ्रमन्ति। (तडग)

(ख) ---------- सैनिकाः सन्ति। (शिविर)

(ग) यानानि --------- चलन्ति। (राजमार्ग)

(घ) --------- रत्नानि सन्ति। (धरा)

(ङ) बालाः -------- क्रीडन्ति। (क्रीडाक्षेत्र)
 

Ans-

(क) तडागे कच्छपाः भ्रमन्ति।

(ख) शिविरे सैनिकाः सन्ति।

(ग) यानानि राजमार्गे चलन्ति।

(घ) धरायाम् रत्नानि सन्ति।

(ङ) बालाः क्रीडाक्षेत्रे क्रीडन्ति।




6. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत –


(पुष्पेषु,         गङ्गायाम्,           विद्यालये,         वृक्षयोः,             उद्यानेषु)


(क) वयं ---------- पठामः।

(ख) जनाः --------- भ्रमन्ति।

(ग) ------------- नौकाः सन्ति।

(घ) ---------- भ्रमराः गुञ्जन्ति।

(ङ)---------- फलानि पक्वानि सन्ति।
 

Ans -

(क) वयं विद्यालये पठामः।

(ख) जनाः उद्यानेषु भ्रमन्ति।

(ग) गङ्गायाम् नौकाः सन्ति।

(घ) पुष्पेषु भ्रमराः गुञ्जन्ति।

(ङ) वृक्षयोः फलानि पक्वानि सन्ति।


Read Also:

🔗Class 6 Sanskrit Chapter 7

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post