NCERT Text Book solutions for class 6 Sanskrit  Chapter 7/Class 6 Sanskrit  Chapter 7 बकस्य प्रतीकारः Solutions

Class 6 Sanskrit  Chapter 7 बकस्य प्रतीकारः Solutions

Here are mention CBSE Class 6 Sanskrit Chapter  Chapter 7 बकस्य प्रतीकारः Solutions, NCERT Class 6 Sanskrit  Chapter 7 बकस्य प्रतीकारः Solutions for Class 6 Students. Text Book Ruchira Part 1 Class 6 Sanskrit  Chapter 7 बकस्य प्रतीकारः question answer, Students of Class 6 Sanskrit  Chapter 7 बकस्य प्रतीकारः solution pdf for better marks. NCERT Text Book solutions for class 6 Sanskrit  Chapter 7 बकस्य प्रतीकारः with extra questions and answer.

NCERT Solutions for Class 6 Sanskrit

Chapter 7

बकस्य प्रतीकारः (Bakasya Pratikarah)

1. उच्चारणं कुरुत -

यत्र      यदा      अपि      अहर्निशम्

तत्र      तदा      अद्य       अधुना

कुत्र     कदा      श्वः          एव

अत्र     एकदा    ह्यः          कुतः

अन्यत्र          प्रातः      सायम्

2. मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत –


(अद्य, अपि, प्रातः,  कदा,   सर्वदा, अधुना,)


(क) ---------भ्रमणं स्वास्थ्याय भवति। 

(ख) ---------- सत्यं वद।

(ग) त्वं --------- मातुलगृहं गमिष्यसि ?

(घ) दिनेशः विद्यालयं गच्छति, अहम् ------- तेन सह गच्छामि।

(ङ) ---------विज्ञानस्य युगः अस्ति।

(च) ----------- रविवासरः अस्ति।



Ans-

(क) प्रातः भ्रमणं स्वास्थ्याय भवति।

(ख) सर्वदा सत्यं वद।

(ग) त्वं कदा मातुलगृहं गमिष्यसि ?

(घ) दिनेशः विद्यालयं गच्छति, अहम् अपि तेन सह गच्छामि।

(ङ) अधुना विज्ञानस्य युगः अस्ति।

(च) अद्य रविवासरः अस्ति।




3. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत --

(क) शृगालस्य मित्रं कः आसीत् ?

(ख) स्थालीतः कः भोजनं न अखादत् ?

(ग) वकः शृगालाय भोजने किम् अयच्छत् ?

(घ) शृगालस्य स्वभावः कीदृशः भवति ?

Ans-

(क) शृगालस्य मित्रं बकः आसीत्।

(ख) बकः स्थालीतः भोजनं न अखादत्।

(ग) वकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।

(घ) शृगालस्य स्वभावः कुटिलः भवति।




4. पाठात पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत --

यथा -

शत्रुः -                            मित्रम्


सुखदम् ------

दुर्व्यवहारः ------

शत्रुता -------

सायम् -------

अप्रसन्नः -------

असमर्थः -------

Ans -

सुखदम्-                   दुःखदम्

दुर्व्यवहारः-               सदव्यवहारः

शत्रुता-                     मित्रता

सायम्-                     प्रातः

अप्रसन्नः-                 प्रसन्नः

असमर्थः-                 समर्थः

5. मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत ---


(मनोरथैः, पिपासितः, उपायम्,  स्वल्पम्,  पाषाणस्य, कार्याणि, उपरि, सन्तुष्टः, पातुम्,  इतस्ततः, कुत्रापि)


एकदा एकः काकः -------- आसीत। सः जलं पातुम् --------- अभ्रमत। परं ------जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत। घटे ----- -जलम् आसीत। अतः सः जलम् -----असमर्थः अभवत। सः एकम -----अचिन्तयत। सः ------खण्डानि घटे अक्षिपत। सः ------खण्डानि घटे अक्षिपत। एवं क्रमेण घटस्य जलम् -------आगच्छत। काकः जलं पीत्वा ----- अभावत। परिश्रमेण एव -----सिध्यन्ति न तु --------। 



Ans -

एकदा एकः काकः पिपासितः आसीत। सः जलं पातुम इतस्ततः अभ्रमत। परं कुत्रापि जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत। घटे स्वल्पम जलम् आसीत। अतः सः जलम पातुम् असमर्थः अभवत। सः एकम उपायम् अचिन्तयत। सः पाषाणस्य खण्डानि घटे अक्षिपत। सः पाषाणस्य खण्डानि घटे अक्षिपत। एवं क्रमेण घटस्य जलम् उपरि आगच्छत। काकः जलं पीत्वा सन्तुष्टः अभावत। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः । 

6. तत्समशब्दान लिखत –

यथा - सियार शृगालः

कौआ ---------

मक्खी ---------

बन्दर ---------

बगुला ---------

चोंच ---------

नाक ---------

Ans -

कौआ-              काकः

मक्खी-              मक्षिकाः

बन्दर-               वानरः

बगुला-               बकः

चोंच-                  चञ्चुः

नाक-                नासिका

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post