NCERT Text Book solutions for Class 6 Sanskrit Chapter 10/Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः Solutions

Here are mention CBSE Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः Solutions, NCERT Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः Solutions for Class 6 Students. Text Book Ruchira Part 1 Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः question answer, Students of Class 6 Sanskrit Chapter 10  कृषिकाः कर्मवीराः solution pdf for better marks. NCERT Text Book solutions for class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with extra questions and answer.

Class 6 Sanskrit

Chapter 10

कृषिकाः कर्मवीराः 

1. उच्चारणं कुरुत -

सूर्यस्तपतु      जीर्णम्               शीतकालेSपि

वारयितुम्      ग्रीष्मे                 सस्यपूर्णानि

पदत्राणे         कण्ठकावृता      क्षुधा-तुषाकुलौ
 

2. श्लोकांशान योजयत --

                                         


गृहं जीर्णं न वर्षासु               तौ तु क्षेत्राणि कर्षतः।

हलेन च कुदालेन                 या शुष्का कण्ठकावृता।

पादयोर्न पदत्राणे                 सस्यपूर्णानि सर्वदा।

तयोः श्रमेण क्षेत्राणि             शरीरे वसनानि नो।

धरित्री सरसा जाता             वृष्टिं वारयितुं क्षमम्।

Ans- 

         क                             

गृहं जीर्णं न वर्षासु वृष्टिं वारयितुं क्षमम्।

हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।

पादयोर्न पदत्राणे शरीरे वसनानि नो।

तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा।

धरित्री सरसा जाता या शुष्का कण्ठकावृता।




3. उपयुक्तकथनानां समक्षम 'आम्' अनुपयुक्तकथनानां समक्षं ' न' इति लिखत -


यथा - 

कृषकाः शीतकालेSपि कर्मठाः भवन्ति। आम्'

कृषकाः हलेन क्षेत्राणि न कर्षन्ति।


(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।

(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।

(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।

(घ) शीते शरीरे कम्पनं न भवति।

(ङ) श्रमेण धरित्री सरसा भवति।

Ans- 

(क) आम्

(ख) न

(ग) आम्

(घ) न

(ङ) आम्




4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत –


(रविः,             वस्त्राणि,          जर्जरम्,          अधिकम्,       पृथ्वी,         पिपासा)


(क) वसनानि ---------

(ख) सूर्यः ----------

(ग) तृषा ----------

(घ) विपुलम् ---------

(ङ) जीर्णम् ----------

(च) धरित्री ----------

Ans -

(क) वसनानि - वस्त्राणि

(ख) सूर्यः - रविः

(ग) तृषा - पिपासा

(घ) विपुलम् - अधिकम्

(ङ) जीर्णम - जर्जरम्

(च) धरित्री - पृथ्वी 



5. मञ्जूषातः विलोमपदानि चित्वा लिखत –


(धनिकम्,             नीरसा,       अक्षमम्,       दुःखम्,            शीते,           पार्श्वे)


(क) सुखम् ----

(ख) दूरे ----

(ग) निर्धनम् ----

(घ) क्षमम् ----

(ङ) ग्रीष्मे ----

(च) सरसा ----


Ans - 

 (क) सुखम् - दुःखम्

(ख) दूरे - पार्श्वे

(ग) निर्धनम् - धनिकम्

(घ) क्षमम् - अक्षमम्

(ङ) ग्रीष्मे - शीते

(च) सरसा - नीरसा



6. प्रश्नानाम् उत्तराणि लिखत --

(क) कृषकाः केन क्षेत्राणि कर्षन्ति ?

(ख) केषां कर्मवीरत्वं न नश्यति ?

(ग) श्रमेण का सरसा भवति ?

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति ?

(ङ) कृषकात दूरे किं तिष्ठति ?


Ans –

(क) कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) कृषकाणां कर्मवीरत्वं न नश्यति।

(ग) श्रमेण पृथ्वी सरसा भवति । 

(घ) कृषकाः सर्वेभ्यः शाकम् अन्नम दुग्धम् फलम् च यच्छन्ति ।

(ङ) सुखम् कृषकात दूरे तिष्ठति।


Read Also:

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post