NCERT Text Book solutions for Class 6 Sanskrit Chapter 12/Class 6 Sanskrit Chapter 12 दशमः त्वम् असि Solutions

Class 6 Sanskrit  Chapter 12  Solutions दशमः त्वम् असि

Here are mention CBSE Class 6 Sanskrit Chapter 12 दशमः त्वम् असि Solutions, NCERT Class 6 Sanskrit Chapter 12 दशमः त्वम् असि Solutions for Class 6 Students. Text Book Ruchira Part 1 Class 6 Sanskrit Chapter 12 दशमः त्वम् असि question answer, Students of Class 6 Sanskrit Chapter 12 दशमः त्वम् असि solution pdf for better marks. NCERT Text Book solutions for class 6 Sanskrit Chapter 12 दशमः त्वम् असि with extra questions and answer.

Class 6 Sanskrit
Chapter 12
दशमः त्वम् असि

1. उच्चारणं कुरुत -

पुँल्लिङ्गे    स्त्रीलिङ्गे     नपुंसकलिङ्गे

एकः          एका          एकम्

द्वौ              द्वे              द्वे

त्रयः           तिस्रः          त्रीणि 

चत्वारः       चतस्रः      चत्वारि

पञ्च          पञ्च            पञ्च

षट           षट            षट

सप्त         सप्त          सप्त

अष्ट          अष्ट          अष्ट

नव          नव             नव

दश          दश           दश


2. प्रश्नानाम् उत्तराणि लिखत –

(क) कति बालकाः स्नानाय अगच्छन् ?

(ख) ते स्नानाय कुत्र अगच्छन् ?

(ग) ते कं निश्चयम अकुर्वन?

(घ) मार्गे कः आगच्छत् ?

(ङ) पथिकः किम् अवदत् ?



Ans:

(क) दशः  बालकाः स्नानाय अगच्छन्।

(ख) ते स्नानाय नदीम्  अगच्छन्।

(ग) ते निश्चयम् अकुर्वन् दशमः नद्यां मग्नः।

(घ) मार्गे पथिकः आगच्छत। 

(ङ) पथिकः अवदत दशमः त्वम् असि।

 

3. शुद्धकथनानां समक्षम् ( ) इति अशुद्धकथनानां समक्षं ( X ) कुरुत --

(क) दशबालकाः स्नानाय अगच्छन्।

(ख) सर्वे वाटिकायाम् अभ्रमन्।

(ग) ते वस्तुतः नव बालकाः एव आसन।

(घ) बालकः स्वं न अगणयत।

(ङ) एकः बालकः नद्यां मग्नः

(च) ते सुखिताः तूष्णीम् अतिष्ठन।

(छ) कोSपि पथिकः न आगच्छत।

(ज) नायकः अवदत - दशमः त्वम असि इति।

(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन।

Ans -

(क) √

(ख) X

(ग) X

(घ) √

(ङ) X

(च) X

(छ) X

(ज) X

(झ) √

4. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत –


(गणयित्वा,       श्रुत्वा,        दृष्ट्वा,         कृत्वा,           गृहीत्वा,          तीर्त्वा)


(क) ते बालकाः --------- नद्याः उत्तीर्णाः।

(ख) पथिकः बालकान दुःखातान् ---------- अपृच्छत्।

(ग) पुस्तकानि ---------- विद्यालयं गच्छ। 

(घ) पथिकस्य वचनं ---------- सर्वे प्रमुदिताः गृहम् अगच्छन।

(ङ) पथिकः बालकान् ---------- अकथयत दशमः त्वम असि।

(च) मोहनः कार्यं ----------- गृहं गच्छति।
 

Ans:

(क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णाः।

(ख) पथिकः बालकान् दुःखातान् दृष्ट्वा अपृच्छत।

(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।

(घ) पथिकस्य वचनं श्रुत्वा सर्वे प्रमुदिताः गृहम् अगच्छन।

(ङ) पथिकः बालकान् गणयित्वा अकथयत दशमः त्वम् असि।

(च) मोहनः कार्यं कृत्वा गृहं गच्छति।





5. चित्राणि दृष्टवा संख्यां लिखत --

Ans:



Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post