Class 10 Sanskrit chapter 6 Solutions/ सुभाषितानि 

Class 10 Sanskrit chapter 6 Solutions/ सुभाषितानि
Class 10 Sanskrit chapter 6 Solutions/ सुभाषितानि 

Class 10 Sanskrit 

Chapter 6 Solutions

सुभाषितानि 

1. एकपदेन उत्तरं लिखत -

(क) मनुष्याणां महान रिपुः कः ?

(ख) गुनी किं वेत्ति ?

(ग) केषां सम्पत्तौ च  विपत्तौ च महताम् एकरूपता? 

(घ) पशुना अपि कीदृशः गृह्यते ?

(ङ) उदयसमये अस्तसमये च कः रक्तः भवति ? 

Ans-  

(क) आलस्यं। 

(ख) गुणं। 

(ग) महताम्।  

(घ) उदीरितोsर्थः। 

(ङ) सूर्यः। 

2. अधोलिखितानां  प्रश्नानां उत्तराणि संस्कृतभाषया लिखत -      

(क) केन  समः बन्धुः नास्ति ?

(ख) वसन्तस्य गुणं कः जानाति ?

(ग)  बुद्धयः कीदृश्यः भवन्ति ?

(घ) नराणाम् प्रथमः शत्रुः कः ?

(ङ) सुधियः सख्यं केन सह भवति ?

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः ?

Ans -

(क) उद्यमसमः बन्धुः नास्ति। 

(ख) वसन्तस्य गुणं पिकः जानाति। 

(ग) बुद्ध्यः परेङ्गितज्ञानफलाः भवन्ति।  

(घ) नराणां प्रथमः शत्रुः क्रोधः अस्ति। 

(ङ) सुधियः सख्यं सुधीभिः सह भवति। 

(च) अस्माभिः फलच्छाया समन्वितः वृक्षः सेवितव्यः।  

3. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत -

(क) यः _________उद्दिश्य प्रकुप्यति तस्य _______सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, तं कथं परितोषयिष्यति ?

(ख)______संसारे खलु ________निरर्थकं नास्ति। अश्वः चेत ________ वीरः खरः  _______वहने (वीरः) (भवति) 

Ans-

(क) यः निमित्तं उद्दिश्य प्रकुप्यति तस्य अपगमे सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, तं कथं परितोषयिष्यति ?

(ख) विचित्रे संसारे खलु किञ्चित निरर्थकं नास्ति। अश्वः चेत धावते  वीरः खरः  भारस्य वहने (वीरः) (भवति)  

4. अधोलिखितानां वाक्यानां कृते समानार्थकान श्लोकांशान पाठात् चित्वा लिखत - 

(क) विद्वान् स एव भवति यः अनुक्तं अपि तथ्यं जानाति। 

Ans- अनुक्तमप्यूहति पण्डितः जनः।  

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति। 

Ans - समान-शील-व्यसनेषु सख्यं। 

(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति। 

Ans- नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।    

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति। 

Ans - सम्पत्तौ च विपत्तौ च महतामेकरूपता।  

5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत -

(क) गुणी गुणं जानाति। (बहुवचने)

(ख) पशुः उदीरितं अर्थं गृह्णाति। (कर्मवाच्ये )

(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने|)

(घ) कः छायां निवारयति। (कर्मवाच्ये) 

(ङ) तेन एव वह्निना शरीरं दह्यते। (कर्तृवाच्ये) 

Ans -

(क) गुणिनः गुणं जानन्ति। 

(ख) पशुना उदीरितः अर्थः गृह्यते 

(ग) मृगः मृगैः सह अनुव्रजति।  

(घ) केन छाया निवार्यते ?

(ङ) सः एव वह्निः दहते। 


6. (अ) संधि/सन्धिविच्छेदं कुरुत -

(क) न + अस्ति + उद्यमसमः =_________ 

(ख) ________ +________ = तस्यापगमे 

(ग) अनुक्तं + अपि + ऊहति = _________

(घ) ______ + _________ = गावश्च 

(ङ) ______ + ________ = नास्ति 

(च) रक्तः + च + अस्तमये = _________

(छ) ______ + _______ - योजकस्तत्र 

Ans -

(क) न + अस्ति + उद्यमसमः = नास्त्युद्यमसमः 

(ख) तस्य + उपगमे = तस्यापगमे 

(ग) अनुक्तं + अपि + ऊहति = अनुक्तमप्यूहति 

(घ) गावः + = गावश्च 

(ङ) न  + अस्ति  = नास्ति 

(च) रक्तः + च + अस्तमये = रक्तश्चास्तमये 

(छ) योजकः + तत्र  - योजकस्तत्र 

(आ) समस्तपदं विग्रहं लिखत -

(क) उद्यमसम्  _________

(ख) शरीरे स्थितः _________

(ग) निर्बलः _________

(घ) देहस्य विनाशनाय _________

(ङ) महावृक्षः ________

(च) समानं शीलं व्यसनं येषां तेषु  ________

(छ) अयोग्यः _________

Ans -

(क) उद्यमसम  __उद्यमेन समः। 

(ख) शरीरे स्थितः __शरीरस्थः। 

(ग) निर्बलः __बलेन हीनः। 

(घ) देहस्य विनाशनाय __देहविनाशाय। 

(ङ) महावृक्षः __महान वृक्षः। 

(च) समानं शीलं व्यसनं येषां तेषु  __समानशीलव्यसनेषु। 

(छ) अयोग्यः __न योग्यः। 

7. अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत -

(क) प्रसीदति _______

(ख) मूर्खः _________

(ग) बली ________

(घ) सुलभः __________

(ङ) सम्पत्तौ ________

(च) अस्तमते _______ 

(छ) सार्थकम् _______

Ans -

(क) प्रसीदति ___अवसीदति। 

(ख) मूर्खः ___पण्डितः। 

(ग) बली ___निर्बलः। 

(घ) सुलभः ____दुर्लभः। 

(ङ) सम्पत्तौ ___विपत्तौ। 

(च) अस्तमते ___उदये। 

(छ) सार्थकम् ___निरर्थकं। 

(अ) संस्कृतेन वाक्यप्रयोगं कुरुत -

(क) वायसः .......................

(ख) निमित्तं ........................

(ग) सूर्यः .............................

(घ) पिकः ...........................

(ङ) वह्निः  ................................

Ans -

(क) वायसः .....वायसः जलं पिबति। 

(ख) निमित्तं ....किं निमित्तं त्वं न पठसि। 

(ग) सूर्यः ....सूर्यः उदये रक्तः भवति। 

(घ) पिकः ...पिकः मधुरः गायति। 

(ङ) वह्निः  ....वह्निः काष्ठं दहते। 


Read Also 

NCERT Solutions for Class 10 Sanskrit All Chapters



 




NCERT Solutions for Class 10 Sanskrit chapter 8 विचित्रः साक्षी 
 
NCERT Solutions for Class 10 Sanskrit chapter 9 सूक्तयः 

NCERT Solutions for Class 10 Sanskrit chapter 10 भूकम्पविभीषिका 

NCERT Solutions for Class 10 Sanskrit chapter 11 प्राणेभ्योSपि प्रियः सुहृद 

NCERT Solutions for Class 10 Sanskrit chapter 12 अन्योक्तयः 
 

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post