Class 10 Sanskrit Chapter 1 Solutions/शुचिपर्यावरणम् 

Class 10 Sanskrit Chapter 1 Solutions/शुचिपर्यावरणम्

Class 10 
Sanskrit Chapter 1
शुचिपर्यावरणम् 

Class 10 Sanskrit Chapter 1 Solutions/शुचिपर्यावरणम् 

1. एकपदेन उत्तरं लिखत -

(क) अत्र जीवितं कीदृशं जातं ?

(ख) अनिशं महानगरमध्ये किं प्रचलति ?

(ग) कुत्सित  वस्तुमिश्रितं किमस्ति ?

(घ) अहम् कस्मै जीवनं कामये ?

(ङ) केषां माला रमणीया ?

Ans -

(क) दुवहं। 

(ख) कालायसचक्रम्। 

(ग) भक्ष्यम्। 

(घ) मानवाय। 

(ङ) केषां माला रमणीया। 


2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?   

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति ? 

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ? 

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति ?

Ans-

(क) नगरे जीवितं दुर्वहं जातं अतः कविः प्रकृति शरणं इच्छति।  

(ख) यानानां पङ्क्तयः अनन्ताः अतः महानगरेषु संसरणं कठिनं वर्तते।  

(ग) अस्माकं पर्यावरणे वायुमण्डल, जलं, धरातलं च दुषितम अस्ति।    

(घ) कविः एकान्ते कान्तारे सञ्चरणं कर्तुम इच्छति।  

(ङ) स्वस्थ जीवनाय शुचि वातावरणे भ्रमणीयं ।  

(च) अंतिमें पद्यांशे कवे मानवाय जीवनं कामये। 


3.  सन्धिं/सन्धिविच्छेदं कुरुत -

(क) प्रकृतिः + ________= प्रकृतिरेव 

(ख) स्यात् + __________= स्यान्नैव

(ग)  _________ + अनन्ताः = ह्यनन्ताः 

(घ)  बहिः  + अन्तः + जगति =_____________

(ङ) ________ + नगरात् = अस्मान्नगरात् 

(च) सम् + चरणम् = ___________ 

(छ) धूमम् + मुञ्चति = __________

Ans-

(क) प्रकृतिः +  एव = प्रकृतिरेव 

(ख) स्यात् + + एव = स्यान्नैव

(ग)  हि + अनन्ताः = ह्यनन्ताः 

(घ)  बहिः + अन्तः + जगति = बहिरन्तर्जगति 

(ङ) अस्मात + नगरात् = अस्मान्नगरात् 

(च) सम् + चरणम् = सञ्चरणम  

(छ) धूमम् + मुञ्चति = धूमं मुञ्चति 

4. अधोलिखितानाम् अव्ययानाम् सहायतया रिक्तस्थानानि पूरयत -

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः      

(क) इदानीं वायुमण्डलं ___________ प्रदूषितमस्ति। 

(ख) ____________जीवनं दुर्वहम् अस्ति। 

(ग) प्राकृतिक-वातवरणे क्षणं संचरणम् __________  लाभदायकं भवति। 

(घ) पर्यावरणस्य संरक्षणम् ___________प्रकृतेः आराधना। 

(ङ) _______ समयस्य सदुपगोयः करणीयः। 

(च) भूकम्पित-समये ___________गमनमेव उचितं भवति। 

(छ) __________ हरीतिमा__________ शुचि पर्यावरणम्। 

Ans -

(क) भृशम् 

(ख) अत्र 

(ग) अपि 

(घ) एव

(ङ) सदा 

(च) बहिः 

(छ) यत्र ,तत्र 

5. (अ) अधोलिखितानां पदनाम् पर्यायपदं लिखत -

(क) सलिलम् _______

(ख) आम्रम् _________

(ग) वनम् __________

(घ) शरीरम् _________

(ङ) कुटिलम् _______

(च) पाषाणः ________

Ans -

(क) सलिलम् = जलम् 

(ख) आम्रम् = रसालम् 

(ग) वनम् = अरण्यम् 

(घ) शरीरम् = देहम् 

(ङ) कुटिलम् = वक्रं  

(च) पाषाणः = प्रस्तरम् 


(आ) अधोलिखितपदानाम् विलोमपदानि पाठात् चित्वा लिखत - 

(क) सुकरम् ___________

(ख) दूषितं   ____________

(ग) गृह्णन्ति   ___________

(घ) निर्मलं    ___________

(ङ) दानवाय ___________

(च) सान्ताः    ____________ 

Ans -

(क) सुकरम् = दुष्करं  

(ख) दूषितं  = शुद्धं 

(ग) गृह्णन्ति  = व्यजन्ती 

(घ) निर्मलं   = हृषितं  

(ङ) दानवाय = देवाय 

(च) सान्ताः  = कोलाहलः 

6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत -  

यथा - विग्रह पदानि                                 समस्तपद             समासनाम 

(क) मलेन सहितम्                             समलम्                     अव्ययीभाव 

(ख) हरिताः च ये तरवः (तेषां)      _______  ________

(ग) ललिताः च याः लताः (तासाम्) ________ ________ 

(घ) नवा मालिका    ________ _________

(ङ) धृतः सुखसन्देशः येन (तम) _________ ________

(च) कञ्जलम् इव मलिनम् ___________ 

(छ) दुर्दान्तैः दर्शनैः _________

Ans-

(क) समलम् : अव्ययीभाव 

(ख) हरिततरुणाम् : कर्मधारय 

(ग) लालितलतानाम् : कर्मधारय 

(घ) नवमालिका : कर्मधारय 

(ङ) धृतसुखसन्देशम् : बहुब्रीहि 

(च) कज्जलमलिनं : कर्मधारय 

(छ) दुर्दान्तदर्शनैः : कर्मधारय 

7. रेखङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति। 

(ख) उद्याने पक्षिणाम् कलरवं चेतः प्रसादयति। 

(ग) पाषाणीसभ्यतायां लतातरूगुल्मः प्रस्तारतले पिष्टाः सन्तिः। 

(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति। 

(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते। 

Ans -

(क) शकटीयानम् कीदृशं  धूमं मुञ्चति। 

(ख) उद्याने केषां कलरवं चेतः प्रसादयति। 

(ग) पाषाणीसभ्यतायां के  प्रस्तारतले पिष्टाः सन्तिः। 

(घ) कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति। 

(ङ)कस्याः सन्निधौ वास्तविकं सुखं विद्यते। 


Read Also 

NCERT Solutions for Class 10 Sanskrit All Chapters



 




NCERT Solutions for Class 10 Sanskrit chapter 8 विचित्रः साक्षी 
 
NCERT Solutions for Class 10 Sanskrit chapter 9 सूक्तयः 

NCERT Solutions for Class 10 Sanskrit chapter 10 भूकम्पविभीषिका 

NCERT Solutions for Class 10 Sanskrit chapter 11 प्राणेभ्योSपि प्रियः सुहृद 

NCERT Solutions for Class 10 Sanskrit chapter 12 अन्योक्तयः 
 

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post