Class 10 Sanskrit chapter 3 Solutions/व्यायामः सर्वदा पथ्यः 

Class 10 Sanskrit chapter 3 Solutions/व्यायामः सर्वदा पथ्यः

Class 10 Sanskrit chapter 3 व्यायामः सर्वदा पथ्यः

Class 10 Sanskrit 

Chapter 3 

Solutions

व्यायामः सर्वदा पथ्यः 

Class 10 Sanskrit chapter 3 Solutions/व्यायामः सर्वदा पथ्यः 

1. एकपदेन उत्तरं लिखत -

(क) परमम् आरोग्यं कस्मात उपजायते ?

(ख) कस्य मांसं स्थिरीभवति ?

(ग) सदा कः पथ्यः ?

(घ) कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः ?

(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति ?

Ans-

(क) व्यायामात्। 

(ख) व्यायामाभिरतस्य। 

(ग) व्यायामः। 

(घ) आत्महितैषिभिः। 

(ङ) व्याधयो। 


 2. अधोलिखितानां प्रश्नानाम उत्तराणि संस्कृतभाषया लिखत - 

(क) कीदृशं कर्म व्यायामसंज्ञितम कथ्यते ?  

(ख) व्ययामात् किं किमुपजायते ?

(ग) जरा कस्य सकाशं सहसा न समधिरोहति ? 

(घ) कस्य विरुद्धमपि भोजनं परिपच्यते ?

(ङ) कियता बलेन व्यायामः कर्तव्यः ?

(च) अर्धबलस्य लक्षणम किम् ?

Ans -

(क) शरीरायासजननं कर्म व्यायामसज्ञितम् कथ्यते। 

(ख) व्यायामात् श्रमक्लमपिपासा उष्म-शीतादीनां सहिष्णुता-परमम् च आरोग्यम उपजायते।  

(ग) जरा व्यायामिनस्य जनस्य सकाशं सहसा न समधिगच्छति।  

(घ) व्यायाम कुर्वतो नित्य विरुद्धमपि भोजनं परिपच्यते। 

(ङ) अर्धन बलेन व्यायामः कर्तव्यः। 

(च) व्यायाम कुर्वतः जन्तोः यदा हृदिस्थानस्थितः वायुः वस्त्र प्रपद्यते तद् अर्थबलस्य लक्षणम् अस्ति। 


3. उदाहरणमनुसृत्य कोष्ठकागतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत - 

यथा- व्यायामः_______हीनमपि सुदर्शनं करोति। (गुण)

व्यायामः गुणैः हीनमपि सुर्दशनं करोति।    

(क) _________व्यायामः कर्त्तव्यः। (बलस्यार्ध) 

(ख) _________सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम) 

(ग) _________विना जीवनं नास्ति। (विद्या)

(घ) सः _________खञ्जः अस्ति। (चरण)

(ङ) सूपकारः _______भोजनं जिघ्रति। (नासिका)

Ans -

(क) बलस्यार्धन। 

(ख) व्यायामेन। 

(ग) विद्यया। 

(घ) चरणेन। 

(ङ) नासिकया। 


4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत -

(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते। 

(ख) अरयः व्यायामिनं न अर्दयन्ति।  

(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः। 

(घ) व्यायामं कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते। 

(ङ) गात्राणां  सुविभक्तता व्यायामेन संभवति। 

Ans-

 क) कस्य आयासजननं कर्म व्यायामः इति कथ्यते? 

(ख) के व्यायामिनं न अर्दयन्ति?

(ग) कैः सर्वदा व्यायामः कर्तव्यः? 

(घ) व्यायामं कुर्वतः कीदृशं भोजनम् अपि परिपच्यते ?

(ङ) केषां सुविभक्तता व्यायामेन संभवति?

(अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत - 

यथा ___________समीपे उरगाः न _________ एवमेव व्यायामिनः जनस्य समीपं ________न गच्छन्ति। व्यायामः वयोरुपगुणहीनं अपि जनम्__________ करोति  

Ans -

 वैनतेयस्य  समीपे उरगाः न गछन्ति  एवमेव व्यायामिनः जनस्य समीपं व्याधयः न गच्छन्ति। व्यायामः वयोरुपगुणहीनं अपि जनम्  सुदर्शन करोति  

5. "व्यायामस्य लाभाः" इति विषयमधिकृत्य पञ्चवाक्येषु 'संस्कृतभाषया' एकम अनुच्छेदं लिखत। 

1. व्यायामात् एव सर्वे जनाः स्वास्थम्, बलं, सुखम् च लभन्ते। 

2. नित्यं व्यायाम कुर्वन्तः जनाः कदापि रोगिणः न भवन्ति। 

3. स्वास्थ्ये शरीरे एव स्वस्थं मनः वसति। 

4. व्यायामः जनाम् सुदर्शनाम् करोति। 

5. व्यायामेन जनैः खादितं भोजनम् पूर्णरूपेण पचति।  

(अ) यथानिर्देशमुत्तरत-   

(क) 'तत्कृत्वा तु सुखं देहं' अत्र विशेषणपदम् किं ?  

Ans - सुखं। 

(ख) 'व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः' अस्मिन् वाक्ये क्रियापदं किं ? 

Ans - उपसर्यन्ति।  

(ग) 'पुम्भिरात्महितैषिभिः' अत्र 'पुरुषैः' इत्यर्थे किं पदम् प्रयुक्तं ?  

Ans - पुम्भि। 

(घ) 'दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा' इति वाक्यात् 'गौरवम्' इति पदस्य विपरीतार्थकं पदम् चित्वा लिखत।  

Ans -लाघवं।  

(ङ) 'न चास्ति सदृशं तेन् किञ्चित स्थौल्यापकर्षणं ' अस्मिन् वाक्ये 'तेन' इति सर्वनामपदम् कस्मै प्रयुक्तं ?

Ans - व्यायामम्। 

6. (अ) निम्नलिखितानाम अव्ययानाम रिक्तस्थानेषु प्रयोगं करुत -

(सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा )  

(क) व्यायामः कर्त्तव्यः। 

(ख) मनुष्यः सम्यकरूपेण  व्यायामं करोति तदा सः _____स्वस्थः तिष्ठति। 

(ग) व्यायमेन असुन्दराः _______सुन्दराः भवन्ति।  

(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ________नायाति।  

(ङ) व्यायामेन ______किञ्चित स्थौल्यापकर्षनं नास्ति। 

(च) व्यायामं समीक्ष्य एव कर्तव्यं ______व्याधयः आयान्ति। 

Ans -

(क) सर्वदा व्यायामः कर्त्तव्यः। 

(ख) यदा मनुष्यः सम्यकरूपेण  व्यायामं करोति तदा सः सदा स्वस्थः तिष्ठति। 

(ग) व्यायमेन असुन्दराः अपि सुन्दराः भवन्ति।  

(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति।  

(ङ) व्यायामेन सदृश किञ्चित् स्थौल्यापकर्षनं नास्ति। 

(च) व्यायामं समीक्ष्य एव कर्तव्यं अन्यथा व्याधयः आयान्ति। 

(आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत -

                        कर्मवाच्यम्                             कर्तृवाच्यम् 

यथा -आत्महितैषिभिः व्यायामः क्रियते      आत्महितैषिणः व्यायामं कुर्वन्ति। 

(1 ) बलवता विरुद्धमपि भोजनं पच्यते। ____________________

(2) जनैः व्यायामेन कान्तिः लभ्यते। _______________________ 

(3) मोहनेन पाठः पाठ्यते।  ________________________

(4) लतया गीतं गीयते। ______________________________ 

Ans-

                      कर्मवाच्यम्                             कर्तृवाच्यम् 

(1 ) बलवता विरुद्धमपि भोजनं पच्यते।     बलवान् विरुद्धमपि भोजन पच्यते। 

(2) जनैः व्यायामेन कान्तिः लभ्यते।            जनाः व्यायामेन कान्तिः लभन्ते। 

(3) मोहनेन पाठः पाठ्यते।                        मोहनः पाठं पठति। 

(4) लतया गीतं गीयते।                             लता गीतं गायति। 

7. (अ) अधोलिखितेषु तद्धितपदेषु प्रकृतिं/प्रत्ययं च पृथक कृत्वा लिखत -

                मूलशब्दः(प्रकृतिः)                             प्रत्ययः  

(क) पथ्यतमः =   ___________ +___________ 

(ख)  सहिष्णुता = ___________ + ___________

(ग) अग्नित्वम् = ___________ + ____________ 

(घ) स्थिरत्वम् = ___________ + ___________

(ङ) लाघवम् = ___________ + __________

Ans-

                          मूलशब्दः(प्रकृतिः)                             प्रत्ययः  

(क) पथ्यतमः =           पथ्य                                          तमप् 

(ख)  सहिष्णुता =         सहिष्णु                 +                     तल् 

(ग) अग्नित्वम् =             अग्नि                    +                     त्व 

(घ) स्थिरत्वम् =             स्थिर                    +                     त्व

(ङ) लाघवम् =               लाघु                     +                    ष्यञ्


Read Also 

NCERT Solutions for Class 10 Sanskrit All Chapters



 




NCERT Solutions for Class 10 Sanskrit chapter 8 विचित्रः साक्षी 
 
NCERT Solutions for Class 10 Sanskrit chapter 9 सूक्तयः 

NCERT Solutions for Class 10 Sanskrit chapter 10 भूकम्पविभीषिका 

NCERT Solutions for Class 10 Sanskrit chapter 11 प्राणेभ्योSपि प्रियः सुहृद 

NCERT Solutions for Class 10 Sanskrit chapter 12 अन्योक्तयः 
 

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post