10 Sentences on Vidya in Sanskrit

10 sentences on vidya in Sanskrit

10 lines on vidya in Sanskrit

10 sentences on vidya in Sanskrit, 10 lines on vidya in Sanskrit, 10 lines vidya essay in Sanskrit, essay on vidya in Sanskrit, 5 lines education on Sanskrit

Here are mentions 10 sentences on vidya in Sanskrit.


1. कस्यापि वस्तुनः यथार्थतः ज्ञानं विद्या इति कथ्यते। 

2. संसारे यानि धनानि सन्ति, तेषु विद्या सर्वश्रेष्ठं धनम् अस्ति। 

3. विद्यया मनुष्यः स्वकीयं कर्तव्यम् अकर्तव्यं च जानाति। 

4. विद्यया एव मनुष्यः जानाति यत संसारे कः धर्मः, कः अधर्मः, किं पापम्,  किं च पुण्यम् इति।

5. विद्यया एव मनुष्यः सन्मार्गम् अनुसरति, कुमार्गं च परित्यजति।  

6. विद्यया एव मनुष्यः यथार्थतः मनुष्यः भवति। 

7. यः विद्याहीनः अस्ति, सा स्वकीयं कर्तव्यं न जानाति। 

8. अतः कथ्यते - विद्याविहीनः पशुः, अर्थात् विद्यया रहितः नरः पशुः भवति। 

9. सर्वाणि धनानि व्यये कृते न्यूनानि भवन्ति, परन्तु विद्या व्यये कृते वर्धते। 

10. विद्यया मनुष्यस्य सम्मानं भवति। 


10 lines vidya essay in Sanskrit, essay on vidya in Sanskrit, 10 lines education on vidya in Sanskrit

विद्या पर संस्कृत निबंध 

कस्यापि वस्तुनः यथार्थतः ज्ञानं विद्या इति कथ्यते। संसारे यानि धनानि सन्ति, तेषु विद्या सर्वश्रेष्ठं धनम् अस्ति। विद्यया मनुष्यः स्वकीयं कर्तव्यम् अकर्तव्यं च जानाति। विद्यया एव मनुष्यः जानाति यत संसारे कः धर्मः, कः अधर्मः, किं पापम्,  किं च पुण्यम् इति।विद्यया एव मनुष्यः सन्मार्गम् अनुसरति, कुमार्गं च परित्यजति।  विद्यया एव मनुष्यः यथार्थतः मनुष्यः भवति। यः विद्याहीनः अस्ति, सा स्वकीयं कर्तव्यं न जानाति। अतः कथ्यते - विद्याविहीनः पशुः, अर्थात् विद्यया रहितः नरः पशुः भवति। सर्वाणि धनानि व्यये कृते न्यूनानि भवन्ति, परन्तु विद्या व्यये कृते वर्धते। विद्यया मनुष्यस्य सम्मानं भवति। विद्वान् मनुष्यः सर्वत्र सम्मानं लभते। राजा स्वदेशे एव पूज्यते, परन्तु विद्वान् सम्पूर्णे जगति आदरं प्राप्नोति। सर्वेषाम् एतत कर्तव्यम् अस्ति यत ते परिश्रमेण विद्यां पठेयुः।   

Transliteration-

Kasyapi vastunaḥ Yathārthataḥ Gyānaṁ Vidyā iti Kathyate. Saṅsāre Yāni Dhanāni Santi, Teṣu Vidya Sarvaśreṣṭhaṁ Dhanaṁ Asti. Vidyayā Manuṣyaḥ Svakīyaṁ Akartavyaṁ Cha Jānati. Vidyayā Eva Manuṣyaḥ Jānāti Yat Saṅsāre Kaḥ Dharmaḥ, Kaḥ Adharmaḥ, Kiṁ Pāpaṁ, Kiṁ Cha Punyaṁ iti. Vidyayā Eva Manuṣyaḥ Sanmārgaṁ Anusarati, Kumārgaṁ cha Parityajati. Vidyayā Eva Manuṣyaḥ Yathārthataḥ Manuṣyaḥ Bhavati. Yaḥ Vidyāhīnaḥ Asti, Sā Svakīyaṁ Kartavyaṁ Na Jānāti. Ataḥ Kathyate- Vidyavihīnaḥ Paśuḥ, arthat Vidyaya Rahitaḥ Naraḥ Paśuḥ Bhavati. Sarvāṇi Dhanāni Vyaye Kr̥te Nyūnāni Bhavanti, Parantu vidyā vyaye kr̥te Vardhate. Vidyayā Manuṣyasya Sammānaṁ Bhavati. Vidvān Manuṣyaḥ Sarvatra Sammānaṁ Labhate. Rājā Svadeśe Eva Pūjyate, Parantu Vidvan Sampūrṇe Jagati Ādaraṁ Prapnoti. Sarveṣāṁ Etat Kartavyaṁ Asti Yat Te Pariśrameṇ Vidyāṁ Patheyuḥ.



Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post