10 lines on Rainy Season in Sanskrit 

10 lines on rainy season in Sanskrit

10 lines on Varsha ritu in Sanskrit, rainy season essay 10 lines in Sanskrit

1. अस्मिन् ऋतौ सर्वतः जलेन परिपूर्णाः मेघाः दृश्यन्ते। 

2. कदाचित् गर्जन्ति, कदाचित् वर्षन्ति च।  

3. मेघानां गर्जनं श्रुत्वा मयूराः नृत्यन्ति, महता वेगेन जलं वर्षति।  

4. नद्यः सरोवराः च जलेन पूर्णाः भवन्ति। 

5. सर्वत्र जलम् एव दृश्यन्ते। 

6. मेघेषु विद्युत् पुनः पुनः द्योतते। 

7. अस्मिन् ऋतौ कृषकाः मोदन्ते। 

8. ते क्षेत्राणि कर्षन्ति, बीजानि वपन्ति च। 

9. सर्वतः भूमिः शस्यैः श्यामला दृश्यते, 

10.  वर्षासु जनाः आतपत्रं गृहीत्वा बहिः गच्छन्ति। 


10 lines on rainy season in Sanskrit, 10 lines on Varsha ritu in Sanskrit, Rainy season essay 10 lines in Sanskrit, Varsha ritu in Sanskrit

Varsha ritu in Sanskrit /वर्षा ऋतु पर निबंध संस्कृत में 

अस्मिन् ऋतौ सर्वतः जलेन परिपूर्णाः मेघाः दृश्यन्ते। कदाचित् गर्जन्ति, कदाचित् वर्षन्ति च।  मेघानां गर्जनं श्रुत्वा मयूराः नृत्यन्ति। महता वेगेन जलं वर्षति।  नद्यः सरोवराः च जलेन पूर्णाः भवन्ति। सर्वत्र जलम् एव दृश्यन्ते। मेघेषु विद्युत् पुनः पुनः द्योतते। अस्मिन् ऋतौ कृषकाः मोदन्ते। ते क्षेत्राणि कर्षन्ति, बीजानि वपन्ति च। सर्वतः भूमिः शस्यैः श्यामला दृश्यते। वर्षासु जनाः आतपत्रं गृहीत्वा बहिः गच्छन्ति। जलेन परिपूर्णाः मार्गाः मलिनाः भवन्ति। रात्रौ खद्योताः दृष्टिगोचराः भवन्ति।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post