10 Lines on Summer Season in Sanskrit

10 lines on summer season in Sanskrit

10 lines on summer season in Sanskrit, summer season essay in Sanskrit, Sanskrit essay on summer season,  5 lines on summer season in Sanskrit


10 lines on summer season in Sanskrit

  1. अस्मिन् इतौ सूर्यस्य किरणः तीक्ष्णाः भवन्ति।
  2.  à¤¸ूर्यः भूमिम् अत्यधिकं तापयति।  
  3. उष्णः तीव्रः च वायुः वहति, अल्पे अपि परिश्रमे कृते स्वेदः प्रवहति। 
  4. नद्यां स्नानं रुचिकरं भवति।  
  5. मध्याह्ने सूर्यस्य तापः तीव्रः भवति, अतः प्रातः कालः सायं कालः च सुखकरौ भवतः। 
  6. मध्याह्ने बहिः गमनं न सम्भवति, अतः छायासु शयनं रुचिकरं भवति। 
  7. पिपासा अधिकं बाधते, शरीरे शिथिलत्वं संजायते। 
  8. कार्येषु मनः न लगति। 
  9. केचन आतपेण रुग्णाः भवन्ति। 
  10. वृक्षाः लताः च प्रायः शुष्यन्ति। 


10 lines on summer season in Sanskrit, summer season essay in Sanskrit, Sanskrit essay on summer season,  5 lines on summer season in Sanskrit

ग्रीष्मः ऋतुः/Summer Season 

   

अस्मिन् इतौ सूर्यस्य किरणः तीक्ष्णाः भवन्ति। सूर्यः भूमिम् अत्यधिकं तापयति।  उष्णः तीव्रः च वायुः वहति। अल्पे अपि परिश्रमे कृते स्वेदः प्रवहति। नद्यां स्नानं रुचिकरं भवति।  मध्याह्ने सूर्यस्य तापः तीव्रः भवति, अतः प्रातः कालः सायं कालः च सुखकरौ भवतः। मध्याह्ने बहिः गमनं न सम्भवति, अतः छायासु शयनं रुचिकरं भवति। पिपासा अधिकं बाधते। शरीरे शिथिलत्वं संजायते। कार्येषु मनः न लगति। केचन आतपेण रुग्णाः भवन्ति। वृक्षाः लताः च प्रायः शुष्यन्ति।  

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post