20 lines on my school in Sanskrit

20 lines on my school in Sanskrit

20 lines on my school in Sanskrit, Vidyalaya 20 lines on my school in Sanskrit language, 10 lines on my school in Sanskrit, 5 lines on my school in Sanskrit

20 lines on my school in Sanskrit

मम विद्यालयः 

  1. मम विद्यालयः नजरे वर्तते। 
  2.  मम विद्यालयस्य नाम निवेदिता विद्या मन्दिर अस्ति। 
  3. विद्यालयस्य भवनम् अतीव सुन्दरम् अस्ति।  
  4. तत्र एकम् उद्यानम् अपि अस्ति। 
  5. उद्याने सुन्दराणि पुष्पाणि सन्ति। 
  6. अहं प्रतिदिनं विद्यालयं गच्छामि।
  7. मम अन्ये भातरः भगिन्यः च अपि विद्यालयं गच्छन्ति। 
  8. विद्यालयः मह्यम् अतीव रोचते। 
  9. तत्र मम मनः पठने लगति। 
  10. अहं तत्र ध्यानेन विद्यां पठामि, लेखं च लिखामि। 
  11. अहम् प्रतिदिनं विद्यालयं गत्वा गुरुन प्रणमामि। 
  12. गुरुवः स्नेहेन पाठं पाठयन्ति। 
  13. ते सदाचरस्य अनुशासनस्य च उपदेशं ददति। 
  14. मम विद्यालये अध्यापकानां संख्या पञ्चाशतः अधिका वर्तते। 
  15. छात्राणां च संख्या सहस्राधिका अस्ति। 
  16. अध्यापकाः विविधासु विद्यासु पारंगताः सन्ति। 
  17. विद्यालये एकं विशालं क्रीडाक्षेत्रम अपि अस्ति। 
  18. तत्र  छात्रः क्रीडन्ति। 
  19. बहवः क्रीडाप्रतियोगिताः भवन्ति। 
  20. मम विद्यालयस्य छात्राः पठने क्रीडने धावने भाषणे अनुशासनपालने च अतीव निपुणाः सन्ति।  

20 lines on my school in Sanskrit, Vidyalaya 20 lines on my school in Sanskrit language, 10 lines on my school in Sanskrit, 5 lines on my school in Sanskrit

मम विद्यालयः 

मम विद्यालयः नजरे वर्तते। मम विद्यालयस्य नाम निवेदिता विद्या मन्दिर अस्ति। विद्यालयस्य भवनम् अतीव सुन्दरम् अस्ति।  तत्र एकम् उद्यानम् अपि अस्ति। उद्याने सुन्दराणि पुष्पाणि सन्ति। अहं प्रतिदिनं विद्यालयं गच्छामि। मम अन्ये भातरः भगिन्यः च अपि विद्यालयं गच्छन्ति। विद्यालयः मह्यम् अतीव रोचते। तत्र मम मनः पठने लगति। अहं तत्र ध्यानेन विद्यां पठामि, लेखं च लिखामि। अहम् प्रतिदिनं विद्यालयं गत्वा गुरुन प्रणमामि। गुरुवः स्नेहेन पाठं पाठयन्ति। ते सदाचरस्य अनुशासनस्य च उपदेशं ददति। मम विद्यालये अध्यापकानां संख्या पञ्चाशतः अधिका वर्तते। छात्राणां च संख्या सहस्राधिका अस्ति। अध्यापकाः विविधासु विद्यासु पारंगताः सन्ति। विद्यालये एकं विशालं क्रीडाक्षेत्रम अपि अस्ति। तत्र  छात्रः क्रीडन्ति। बहवः क्रीडाप्रतियोगिताः भवन्ति। मम विद्यालयस्य छात्राः पठने क्रीडने धावने भाषणे अनुशासनपालने च अतीव निपुणाः सन्ति।  

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post