Diwali Essay in Sanskrit


दीपावली (Diwali) इति अपि प्रसिद्धा दीपावली भारते सर्वाधिकप्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति । अन्धकारस्य उपरि प्रकाशस्य, दुष्टस्य उपरि शुभस्य च विजयं चिह्नयति इति सजीवः आनन्ददायकः उत्सवः अस्ति । देशे सर्वत्र हिन्दुभिः, सिक्खैः, जैनैः, विश्वस्य विभिन्नेषु भागेषु निवसन्तः भारतीयाः अपि दिवाली आचरन्ति । प्रायः अक्टोबर्-नवम्बर-मासयोः मध्ये अयं उत्सवः भवति, अनेकदिनानि यावत् भवति ।

"दीपावली (Diwali)" इति शब्दः संस्कृतस्य "दीपावली" इति शब्दात् निष्पन्नः, यस्य अर्थः प्रकाशपङ्क्तिः अस्ति । तैलदीपाः वा दियाः वा प्रज्वलितुं परम्परातः अस्य उत्सवस्य नाम प्राप्तम्, ये गृहेषु अन्तः बहिश्च स्थापयित्वा सुन्दरं दृश्यं निर्मान्ति दियाप्रकाशः प्रकाशस्य ज्ञानस्य च अज्ञानस्य अन्धकारस्य च विजयं सूचयति ।

हिन्दुपौराणिककथासु दीपावली (Diwali) इत्यस्य विशेषं महत्त्वम् अस्ति । उत्सवसम्बद्धा एकः लोकप्रियः आख्यायिका अस्ति यत् भगवतः रामस्य पत्नी सीता भ्रात्रा च लक्ष्मणेन सह १४ वर्षाणां निर्वासनानन्तरं अयोध्याराज्यं प्रति प्रत्यागमनं, राक्षसराजस्य रावणस्य उपरि विजयः च अस्ति । अयोध्यायाः जनाः दियाः प्रज्वलिताः, पटाखाः च विस्फोटयित्वा स्वस्य पुनरागमनस्य उत्सवं कृतवन्तः, येन दीपावली-उत्सवस्य परम्परा आरब्धा ।

दीपावलीयाः सज्जता प्रायः सप्ताहान् पूर्वमेव आरभ्यते । धनसमृद्धेः हिन्दुदेव्याः लक्ष्मीदेव्याः स्वागतार्थं गृहाणां सम्यक् सफाई, अलङ्कारः च भवति । जनाः स्वप्रवेशद्वारेषु वर्णचूर्णैः वा पुष्पदलैः वा निर्मितैः रङ्गिभिः रङ्गोली-प्रतिमैः अलङ्कृताः भवन्ति । एते अलङ्काराः गृहे सौभाग्यं समृद्धिं च आमन्त्रयन्ति इति विश्वासः अस्ति ।

दीपावलीदिने जनाः प्राक् जागृत्य नूतनानि वस्त्राणि धारयन्ति। प्रार्थनां कर्माणि च कुर्वन्ति देवेभ्यः आशीर्वादं याचन्ते। बहवः मन्दिराणि गत्वा प्रार्थनां कुर्वन्ति, आगामिवर्षस्य समृद्धस्य कृते ईश्वरीयहस्तक्षेपं च याचन्ते । परिवाराः मिलित्वा उत्सवस्य भोजस्य आनन्दं लभन्ते, यस्मिन् विविधानि मिष्टान्नानि, स्वादिष्टानि व्यञ्जनानि च सन्ति ।

दीपावलीयाः एकं मुख्यविषयं मित्राणां, बन्धुजनानाम्, प्रतिवेशिनां च मध्ये उपहारस्य, मिष्टान्नस्य च आदानप्रदानम् अस्ति । एषः समयः यदा जनाः स्वप्रियजनानाम् कृते हस्तं प्रसारयन्ति, स्वबन्धनं च सुदृढां कुर्वन्ति । आतिशबाजीः, पटाखाः च उत्सवस्य प्रमुखः भागः अस्ति, येन रात्रौ आकाशं रङ्गिणः प्रदर्शनैः, उच्चैः शब्दैः च पूरयन्ति ।

दीपावली (Diwali) न केवलं प्रकाशपर्वः अपितु आत्मनिरीक्षणस्य आत्मसुधारस्य च समयः अस्ति। अस्मिन् शुभकाले दिव्यशक्तिः चरमस्थाने भवति, व्यक्तिभिः नकारात्मकगुणानां निराकरणाय, सकारात्मकगुणानां संवर्धनार्थं च एतस्याः ऊर्जायाः उपयोगं कर्तुं शक्यते इति विश्वासः बहवः जनाः अधिकं सद्गुणं अनुशासितं च जीवनं यापयितुं संकल्पं कुर्वन्ति ।

दिवाली (Diwali) आनन्दस्य उत्सवस्य च समयः अस्ति, परन्तु उत्तरदायित्वपूर्वकं उत्सवस्य उत्सवः महत्त्वपूर्णः अस्ति। पटाखानाम् अत्यधिकप्रयोगेन पर्यावरणप्रदूषणं जातम् अस्ति तथा च जनानां विशेषतः बालकानां स्वास्थ्याय सुरक्षायाश्च जोखिमः भवति पटाखानां उपयोगं न्यूनीकृत्य प्रदूषणस्य हानिकारकप्रभावविषये जागरूकतां प्रवर्धयित्वा पर्यावरण-अनुकूल-उत्सवस्य विकल्पः महत्त्वपूर्णः अस्ति ।

उपसंहाररूपेण दीपावली एकः भव्यः उत्सवः अस्ति यः अन्धकारस्य उपरि प्रकाशस्य विजयस्य, अज्ञानस्य उपरि ज्ञानस्य, दुष्टस्य उपरि शुभस्य च विजयस्य प्रतीकः अस्ति । परिवाराणां कृते एकत्र आगत्य आनन्दं प्रेम्णः च भागं ग्रहीतुं, समृद्धस्य भविष्यस्य आशीर्वादं प्राप्तुं च समयः अस्ति । आदरपूर्वकं, कृतज्ञतापूर्वकं, अस्य जगतः सर्वेषां कृते उत्तमं स्थानं कर्तुं प्रतिबद्धतायाः च सह दिवाली-उत्सवः आचरामः ।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post