Bhavat Shabd ke roop/भवत् शब्द के रूप 

भवत् शब्द के रूप (Bhavat Shabd ke roop)
Bhavat shabd roop in Sanskrit:-

संस्कृत व्याकरण में शब्दरूप (shabd roop) की दृष्टि से शब्दों को अकारान्त, आकारान्त, इकारान्त, ईकारान्त, उकारान्त, ऊकारान्त, ऋकारान्त वर्गों में बाँटा गया है। शब्द का रूप इस बात पर भी निर्भर करता है कि अमुक शब्द पुंल्लिंग, स्त्रीलिंग अथवा नपुंसकलिंग है। 

तकारान्त-पुंल्लिङ्ग-शब्दः  भवत् 

भवत् शब्द के रूप (Bhavat Shabd ke roop):-

 भवत् 

 विभक्ति         

एकवचन  

द्विवचन  

बहुवचन  

 प्रथमा 

भवान् 

भवन्तौ  

भवन्तः 

 द्वितीया 

भवन्तम् 

भवन्तौ 

भवतः 

 तृतीया 

भवता 

भवद्भ्याम्  

भवद्भिः 

 चतुर्थी 

भवते 

भवद्भ्याम्    

भवद्भ्यः  

 पञ्चमी 

  भवतः 

भवद्भ्याम्  

 भवद्भ्यः   

 षष्ठी 

 भवतः   

भवतोः  

भवताम् 

सप्तमी  

भवति 

भवतोः   

भवत्सु  

सम्बोधन  

हे भवान् 

हे भवन्तौ 

हे भवन्तः


भवत् शब्द का  रूप (bhavat shabd ka roop)

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post